पृष्ठम्:भोजप्रबन्धः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

   धनमिव कृपणस्य व्यर्थतामेति चक्षुः' ॥ ७७ ॥

पुनश्च राजानं स्तौति कविः-

  'उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः ।
  उत्पन्नसौहृदानामुपचारः कैतवं भवति ॥ ७८ ॥
  दत्ता तेन कविभ्यः पृथ्वी सकलापि कनकसम्पूर्णा ।
  दिव्यां सुकाव्यरचनां क्रमं कवीनां च यो विजानाति ॥ ७९ ॥
  सुकवेः शब्दसौभाग्यं सत्कविर्वेत्ति नापरः ।
  वन्ध्या न हि विजानाति परां दौर्हदसम्पदम्' ॥ ८० ॥

इति । ततः क्रमेण भोजकालिदासयोः प्रीतिरजायत ।

 ततः कालिदासं वेश्यालम्पटं ज्ञात्वा तस्मिन्सर्वे द्वेषं चक्रः । न कोऽपि तं स्पृशति । अथ कदाचित्सभामध्ये कालिदासमालोक्य भोजेन मनसा चिन्तितम्-'कथमस्य प्राज्ञस्यापि स्मरपीडाप्रमादः' इति । सोऽपि तदभिप्रायं ज्ञात्वा प्राह-

 'चेतोभुवश्चापलताप्रसङ्गे का वा कथा मानुषलोकभाजाम् ।
 यद्दाहशीलस्य पुरां विजेतुस्तथाविधं पौरुषमर्धमासीत् ॥ ८१ ॥

 ततस्तुष्टो भोजराजः प्रत्यक्षरं लक्षं ददौ ।

 ततः कालिदासो भोजं स्तौति-

  'महाराज श्रीमञ्जगति यशसा ते धवलिते
   पयः पारावारं परमपुरुषोऽयं मृगयते ।
  कपर्दी कैलासं करिवरमभौमं कुलिशभृ-
   त्कलानाथं राहुः कमलभवनो हंसमधुना ॥ ८२ ॥

 नीरक्षीरे गृहीत्वा निखिलखगततीर्याति नालीकजन्मा
  चक्रं धृत्वा तु सर्वानटति जलनिधींश्चक्रपाणिर्मुकुन्दः ।
 सर्वानुत्तुङ्गशैलान्दहति पशुपतिः फालनेत्रेण पश्यन्
  व्याप्ता त्वत्कीर्तिकान्ता त्रिजगति नृपते भोजराज क्षितीन्द्र ॥ ८३ ॥
 विद्वद्राजशिखामणे तुलयितुं धाता त्वदीयं यशः
  कैलासं च निरीक्ष्य तत्र लघुतां निक्षिप्तवान्पूर्तये ।
 उक्षाणं तदुपर्युमासहचरं तन्मूर्ध्नि गङ्गाजलं

(१) उक्षाणम्--वृषभम् ।