पृष्ठम्:भोजप्रबन्धः.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

भोजप्रबन्धः ।


 स्वस्ति श्रीमहाराजाधिराजस्य भोजराजस्य प्रबन्धः कथ्यते-

 आदौ धाराराज्ये सिन्धुलसंज्ञो राजा चिरं प्रजाः पर्यपालयत् । तस्य वृद्धत्वे भोज इति पुत्रः समजनि । स यदा पञ्चवार्षिकस्तदा पिता ह्यात्मनो जरां ज्ञात्वा मुख्यामात्यानाहूयानुजं मुञ्जं महाबलमालोक्य पुत्रं च बालं वीक्ष्य विचारयामास–'यद्यहं राज्यलक्ष्मीभारधारणसमर्थं सोदरमपहाय राज्यं पुत्राय प्रयच्छामि, तदा लोकापवादः। अथवा बालं मे पुत्रं मुञ्जो राज्यलोभाद्विषादिना मारयिष्यति, तदा दत्तमपि राज्यं वृथा । पुत्रहानिर्वंशोच्छेदश्च ।

  लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च ।
  द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ॥ १ ॥
  लोभात्क्रोधः प्रभवति क्रोधाद् द्रोहः प्रवर्तते ।
  द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः ॥ २ ॥
  मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् ।
  लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम् ॥ ३ ॥

इति विचार्य राज्यं मुञ्जाय दत्त्वा तदुत्सङ्गे भोजमात्मजं मुमोच । ततः क्रमाद्राजनि दिवं गते सम्प्राप्तराज्यसम्पत्तिर्मुञ्जो मुख्यामात्यं बुद्धिसागरनामानं व्यापारमुद्रया दूरीकृत्य तत्पदेऽन्यं नियोजयामास । ततो गुरुभ्यः क्षितिपालपुत्रं वाचयति । ततः क्रमेण सभायां ज्योतिःशास्त्रपारङ्गतः सकलविद्याचातुर्यवान्ब्राह्मणः समागम्य राज्ञे 'स्वस्ति' इत्युक्त्वोपविष्टः । स चाह–'देव, लोकोऽयं मां सर्वज्ञं वक्ति । तत्किमपि पृच्छ ।

  कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः ।
  या गुरौ पुस्तके विद्या तया मूढः प्रतायते ॥ ४ ॥

(१) मुज इति अनुजस्य नाम । (२) वर्धत इति भावः ।