पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ श्रीरङ्गरामानुजमुनिविरचेि स एव भूत्वा ब्रह्मज्ञात्मभूतः करोति तद्येन पुनन् जायते । एष तेऽग्ि मचितः । स्वन्य यमवृणीथा द्वितीयेन चरेण । पतमभिं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतः दृणीष्व । येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तोति च । एतद्वद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीय । । एषां वाक्यानामर्थो ग्रन्धकृतैवानुमानिकाधिकरणे वक्ष्यते । एवमुक्तो मृत्युगह -- * देवैरत्रापि त्रिचि किसितं पुरा न हेि सुज्ञेयमणुरेष धर्मः | अन्यं वरं नचिकेतो वृणीष्व मा मोपरेत्सी-ति मा स्नैनम्' । मा मोपरोत्सीः अतिमा सृजैनम्, मां मा ब.धन्व एनं बरं मां प्रति अतिवृज -मुचेयर्थः । एवमुक्तो नचिकेता आह, *देवैरत्राि विचिकित्सतं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ । वक्ता चास्य त्वादृग:यो न लभ्य: नान्यो वस्तुल्य एतस्य कश्चित् ' । एवमुक्तो मृत्युह, ' शतायुषः पुत्र पैत्रान्वृणीष्व बहून् पशून् हस्तिद्दिश्यमान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि । । आयतनं निवासस्थानमित्यर्थ । ' एतत् तुल्यं यदि मन्यसे वरं वृणीष्व त्रितं चिरजीविकां च । महाभूमी नचिकेस्त्वमेधि कामानां या कामाजे करोमि ! त्वमेधि त्वं भहभूो राजा भवेत्यर्थः । 'ये ये कामा दुर्लभा मत्थैलं सर्वान् कामान् छन्दतः प्रार्थयस्व ! इमा रामाः सरथा सतुः न हीदृशा लम्भनीमा मनुष्यै मरणं म|ऽनु प्राक्षीः ? । मरणसंभद्धं येथै प्रेत इति प्रक्षे न प्रष्टुमर्हसीत्यर्थः । एवं प्रलोभितोऽपि नचिकेता अह, * श्रोभाव मत्स्थ यदन्कैतत् सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वे जीवितमल्पमेव तवैव भवास्तव नृत्तगीते । । श्व अभावो येषां ते श्रेऽभावाः । बटुपन्यस्तभोगाः सर्वे अतिविन्धरा इत्यर्थः । सर्वेन्द्रियाणामिति । किं च ते भोगा: सर्वेन्द्रियबलनाशका इत्यर्थः । तवैव भावाः तव नृत्तगीते इति । भावा रामादयो नृत्तगीतादिकं च तवैव सन्त्वित्यर्थः । न वितेन सणीयो मनुष्येो लप्स्यामहे वित्तमद्रक्ष्म चेत् त्वाम् । जीविष्यामो यावदी शिश्रसि त्वं बरस्तु मे बरणीयः स एव : । वित् न वृप्तिहेतुः । किञ्च त्वद्दर्शने घनायुषोः को भारः । अतः स एव वरणीयः इत्यर्थ । ' अजीर्यताममृॉन मुपेत्य जीर्यन्मत्यै: कधःस्वः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् अनतिदीर्षे