पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विप्रकाशिका ( अतष्टिकरणम्? ? ४३३ देवानामपि समीपं गत्वा वैषयेिकभेोगात्रश: अत्यन्ये जीविते को रमेतेत्यर्थः ।

  • यस्मिन्निदं ििचकित्सन्ति मृत्यो यत् सांपाये मह३ त्रुहि नस्तत् । । यस्मन्

परलोके देवालामपि विचिकित्स, तन्मे (मेव) बृहीत्यर्थः । अतः परं श्रुतिवचनम् अन्यच्छेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीन । तयोः श्रेय आद दानस्य साधु भवतेि हीयतेऽर्थाद्य उप्रेयेो वृणीते' । सेिनतः बनीतः । भिन्नयोजने श्रेय:प्रेयसी पुरुषसंबन्धिनी भवत: । तयोर्मध्ये श्रेय आददानस्य साधुत्वम्; अन्थस्य तदभावश्चेत्यर्थः । । श्रेयश्च प्रेयश्च. मतुप्यमेतः ौ संपरीत्य विनिक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसी वृणीते प्रेयो मन्दो योगक्षेमद् वृणीते ? । एतः प्राप्नुबत इत्यर्थः । संपरीत्य संम्यगालोच्य प्रेयोपेक्षया अभ्यर्हितं श्रेयः धीरो वृणीते । मन्दस्तु प्रेयोरूपशरीराप्यायकान्नपानादि वृष्टीत इत्यर्थे । * स त्वं मियांन् प्रियं रुपांश्च कामानभिध्यायन् नचिकेतोऽयंसाक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ? । सृङ्का कुत्सिता गतिः । 'दूरमेते वियंरीते विघूची अविद्या यं च विचेति ज्ञात । । विधूची विरूद्वगती इत्यर्थ । 'विद्यामीप्सिन नचिकेतसं मन्ये न वा कांमा बहवो लोलुपन्त । विद्याभीप्सिनं विद्याभिलाषिण मित्यर्थः । “ अधिायामंन्तरे वर्तमांना; स्वयं धर्मराः पण्डितं मन्यमानः। दन्द्रम्यं माणाः परियन्ति मृतः अन्धेनैव नीयमाना यथन्धः'। दन्द्रम्यमाणाः कुत्सितां गंति गच्छन्त इत्यर्थः । 'न संपरयः प्रतिभाति ले प्रमांधन्तं वित्तमोहेन मूढम् । अयं लोको नाति पर इति मानी पुनः पुनुवैशमापद्यते मे ' । बालमझे प्रतेि सांप रायः परलोको न भातीत्यर्थः । “अयं लोक ' इत्यस्यर्थः, 'संयमने त्वनुभूये' त्थल वक्ष्यते । 'श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यन्न विद्यु ! आश्चर्यऽस्य वक्ता कुंशलेोऽस्य लब्धा आश्चर्यो . ज्ञाता कुंशलांनुशिंष्ट: ! यस्य श्रवणम्, वेदनम्, वक्ता, लब्धा ज्ञाता वा दुर्लभ इंत्यर्थः । कुशलार्नुशिष्टः कुशलेनाचार्येणानुशिष्टः इत्यर्थः । * न नरंणावरण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यूमो गतिरत्र'नाति अंणीयान् हि अतंक्र्यम्णुप्रमाणात् '। अवरेण. अल्पज्ञेन आचार्येण प्रेोक्तोऽयमात्मा न ज्ञातुं शक्यः वादिर्भिहुधा उत्प्रेक्ष्य 55