पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( सन्ख्याति:) मेोमजातिपरिच्छिन्नान सकलावयन्न् उदातुम्झक्तन्तत्सदृशान् विकलावयवान् उपदित्सते स पृतीक्नेवेति नियमार्थमिति निगतिं “नियमाश्रः पुनःश्रुतिः ” इति (३-६-४०) तृतीयाध्यायाधिकरणे, * बचनाचान्याध्यमभावे ? (६-३-३१) इति षष्ठाध्यायाधिकरणे चेति । एवं च न्यायेनव सदृशे तदवयवस्थितिनिर्णया, न तु श्रुत्या । अतो यथेोक्त एवार्थः । अत बास्क्लादाह--यद्वा निवृत्करणेति } उपजीव्यत्वाथ तदक्तिरिति ! “अष्टवशाचाम्बुनो ग्रहणम् ? इत्युक्ते रुपलक्षणत्वादिति भावः । पूर्वोत्तरङ्गान्योस्तथारूपत्वादिति । विद्यमानशुक्तचव यवभूयस्त्वाग्रहरूपस्य रजतज्ञानस्य बाध्यत्वे विद्यमानभूयस्त्वग्रहस्य शुक्तिज्ञानस्य बाधकत्वमिति भावः । न च विद्यमानभूस्वप्रतियोगिभूतरजावयवानां 'नेदं रजतम्, किंतु शुक्तिः ? इति ज्ञानकालेऽतीतेः कथं तत्प्रतियोगिकं भूयस्त्वं भासेतेति वाच्यम्, वस्तुतो यदवयवा भूयांसः, तञ्ज्ञानं बाधकम्; यदक्थवा अल्पीयांसः, तज्ज्ञानं बाध्यम् । बाध्यत्वञ्च बाध्यमवृत्तिकत्वम्; विफलप्रवर्तकत्वमिति यावत् । अत एव “ प्रवृत्तर्वाधितत्वं विफलत्वं वा ?' इति वक्ष्यति । अत एव कापि शुक्तौ शुक्तिज्ञानस्य २जतज्ञानेन बाधो न स्यात्, रजतज्ञानस्य वस्तुतोऽल्प विषयत्वेन वास्तवभूयोक्यवविषयत्वाभावादिति शङ्कां परास्ता । शुक्तौ शुक्तिज्ञानस्य विफलप्रवृत्तित्वाभावेन बाध्यत्वाभावादिति द्रष्टव्यम् । धभ्यन्तरनिष्ठत्वेति । रज तत्वादौ रूपे धम्र्यन्तरनिष्ठत्वभानविरहः रूििण शुक्तयादौ रजतत्वविरोधिर्मान्तराश्रि तत्त्रभानविरहोऽप्यपेक्षित इत्यर्थः । अत एव भेदग्रहणादिति । इष्टभेदाहः प्रवर्तकः, अनिष्टभेदाग्रहो निवर्तक इत्यभ्युपगमेन भेदाग्रहमावस्य प्रवर्तकत्वानभ्यु पगमादिति भावः । अत्र त्विति । सिद्धान्ते वित्यर्थः । विजातीयभूतारव्ध इति । विजातीयभूतावयवप्रचुरारब्ध इत्यर्थः । ततश्च विजातीयपृथिव्यवयवप्रचुरा रब्धे शुक्तिशकले तद्विजातीयतेजोवयवप्रचुरारब्धरजतभ्रमौपयिकमित्यर्थः । अण्ड सृष्टः पूर्वभावित्वादिति । तदानीं रजतादेरप्रसक्तः ; येन तन्मिश्रणं स्यादिति भावः । पाञ्चभौतिकेष्वितेि । सत्यरजतस्थले रजतपरिणामविशेषयीभ्यतेजोंश सत्वात् तत्र रजतावयवारम्भसंभवात् याथार्थमुपपद्यत इति भावः । विधृत्करणेन कायनुप्रविष्टस्येति । मरु मरीचिकारूपकार्यानुपविष्टस्य जलरूपस्य भूतस्य