पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (तिरोधानानुपपनि:) २५ रूपज्ञानविरोधीत्यर्थः, “प्रपञ्चसत्यत्वं तत्पतिभासश्च विक्षेपक्ष्याज्ञानम्' इति टीकाया मुक्तत्वादिति द्रष्टव्यम् । अज्ञानं हि ज्ञानप्रतिमन्धकमिति । न च ज्ञाननिवर्यस्या ज्ञानस्य कथं ज्ञानप्रतिबन्धकत्वमेिति वाच्यम्, बरमवृत्तिनिवत्स्याज्ञानस्य निरति शयानन्दस्वरूपात्मस्फुरणप्रतिबन्धकत्वस्य तैरभ्युपेतलादितिं द्रष्टव्यम् । पराभ्युपग मादेवमुक्तमिति । अत एव “ अनिर्वाच्यविद्यातियसचिवस्य प्रभवतः' इति प्रबन्धादौ वाचस्पतिनोक्तम् । तल छेका अनादिर्भावरूपा अविद्या देवताधिकरणेोक्ता; अन्या चाध्यासभाष्य एव प्रदर्शिता-आत्मन्यन्नात्माध्यासं प्रस्तुत्य * तमेतमेवंलक्षण मध्यासं पण्डिता अविवेति भन्यन्ते ? इति । तथा (अयथा) व्याख्याने हेतुमाह--न हैि सत्येति । सत्ताया एवाभावेन सत्तया सद्वितीयत्वस्याज्ञानरूपत्वासंभवात् सद्वितीयत्व ज्ञानमेवाज्ञानमिति भावः । सद्वितीयत्वविशिष्टब्रह्मगोचरज्ञान इति । सद्वीतीयत् ज्ञानरूपे ब्रह्माज्ञाने निवृत्त इत्यर्थः । स्वरू५ तु स्वानुभवसिद्धमिति भाष्यं केचिदेव: अवतारयन्ति-प्रपञ्चमिथ्यात्वं शास्त्रप्रतिपाद्य चेच, तस्यैव शाखप्रतिपाद्यतया ब्रह्मणः शालात् सिद्धयभावेनाप्रामाणिकत्वमेव स्यादित्यलाह-स्वरूपं तुस्वानुभवसिद्धमिति। ( तिरोधानानुपपत्तिः) तेषां तिरोधििित । अत्र “उपसर्गे घोः कि: ) इत्यस्य प्रवृत्तावि प्रयोगबाहुल्थात् “कृत्यल्युट्टो बहुलम्’ इति बडुलग्रहणात् समर्थनीयम् । ज्ञानस्या त्मासाधारणाकारस्येति । इदमुपलक्षणम्; प्रत्यक्त्वादेरेित्यपि द्रष्टव्थम् । तस्या साधारणत्वास्फुरणादिति । ननु-असाधारणधर्मत्वं साधारणधर्माद्वद्यावृ:ि । सा च नैल्यस्य शौक्यव्यावृत्तिरिव प्रत्यक्त्वादिस्वरूपाभित्रैव । ततश्च प्रत्यक्स्वादिस्वरूपे भासमानेऽपि तदभिन्नायः साधारणधर्मव्यावृतेरभासमानत्वकथनं परोक्ततिरोधानपर्य बसितमेवेति चेत्-न; प्रत्यक्त्वा साधारणधर्माभेिदभ्रमदर्शनेन प्रत्यक्त्वादिगतायाः संधारणधर्मव्यवृित्तेः स्वरुपस्पत्चे प्रमाणाभावात् । नैल्यादौ तु शैौक्ल्याभेदभ्रमस्य कदाप्यभावेन तत्र तद्वद्यावृतेः स्वरूपरूपत्वात् । तत्रापि शैक्ल्याभेदभ्रमसत्वे स्वरूपातिरिक्तद्वद्यावृत्तेरिष्टत्वादिति द्रष्टव्यम् । अस्मदवस्थास्थानीय इति । अस्मदभिमतस्प्रकाशधर्मभूतज्ञानविकासावस्थास्थानीय इत्यर्थः । सदा स्वप्रकाश इति यावत् । स्वरूपना एव तिरोधानं स्यादित्यर्थ इति । ननु-अस्तु