पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाधमकशिका प्रसाईंका घेर्दैनथेबेक: } ! £ A . त्यर्थः । ननु " अस्वल " इयमेव' ' मदत प्रवेष्टुम् = इंने ऐश्वर्धन २४ ६५-४:४ थे - इदं थे स्त्री मिते देयमपि पदनभिर्दिः अतः ४३४५ छ: ** मात्रेण सामानाधिकरण्यं श्यते; इत् ५मट्टीवंशव्दर्येभम्वरूपपद-मानाधिकरण्य- मित्याशङ्कायामाह – अहंयमीक्षतथेति । अह्रस्वभधेययार्थःविभ शुध्दानदक्षश्शदन सक्नअनुत् अहंदची र ५मानध- करष्ये फलिनमिति ज्ञापन * सर्वमेवेदस्वरूपम् १ ३मि — दभ्यःपि सहै- पादन कृङ भाष्य इति भावः । अन्न *यैशध्दस्’ईथमथे चतसमये सद्यपि गोघलीवर्दन्यथमभिप्रेत्यार्हत्वमर्थसजातोश्रोचित्वहरिनिं द्रष्टव्यम् । इदं चेष . क्षणम् / परभत्र * सोऽ स य य इत्यत्रापि ‘सः’ इत्ययभवद१५- मर्शिनयोपलक्ष्यसमाथिक्रयस्य परेणयुपेनदिनि द्रष्टव्यम् । लक्षणयास्थिति चेदिति ! अहंःवमादिशदानमन्तःअ रविशिष्ट|भवाचिनां विशेष्यनक्षत्रे लक्षणा ; यथा ‘घटाकाश एव भट्टत्रिंशः ' यजेत भावः । अक्रमन्योरक्ष्य- पदस्योपलक्ष्यवचिदुदक्षस्यापेक्षयोपसंहारसस्य *ॐ आश्रूषभिस्त्रनेन ! " इय. स्यमनरूपमिथुभथेनेत्वर्थपरत्वं युक्तमित्यन्यथा व्याचष्टे--- धुa अनेनेति पदमुपलक्ष्यविशेषणमिति । न तूपक्ष्यचिदविशेषणमिति भावः । नन्वम्यां यंजनयां " सर्वमेतदस्मस्वरूपम् । इत्यस्य स्थलनिर्देशप्रदर्शन पक्षीणत्वात् अहंदी शब्दसागनार्चिक्ररथहेतोः सर्वशस्दसामानाधिकरण्यस्यनुक्तिरित्याशङ्कयाह -- "अस्थां योजनायामिति । यद्यपि पूर्वयोजनयामपि सर्चब्दसामानाधिकरण्यप्रदर्शनमर्थ सिद्धमेव, तथापि शब्दपरत्रे “ सर्वमेतदात्मस्वरूपम् ” इत्येतत् सर्वशब्दमाद्भि करण्यप्रदर्शनपरं भवेत् । द्वितीययोजनायां । तूपलक्ष्यनिर्देश्स्थलप्रदर्शनमात्रपरमिति वैषम्यम् । द्वितीययोजनयाम् “ अहंत्वमादिशब्दानाम् ” इत्यन्नाहंत्वमादयः शब्द येषां त इति व्युरपस्या अर्थश्रयं द्रष्टव्यम् , शब्दार्थसमानाधिकरण्यसंभवात् । ननूपलक्षणत्वेऽपि सामानधिकरथ्ये लक्षणय । घEकशे महाकाशः • शाखाने चन्द्रमः’ इत्यादिषु दृष्टमित्याशङ्कह--यश्च स्वम दिशब्दा इति । तथापि स चात्मस्वरूपम् " इत्यनेनैव समानाधिकरण्यस्य सिद्धत्वात् अहंचमदिसामानाधि-