पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवनिं | प्रकश्रयेणैलेंविवेकः } वक्ष्यमधश्लोकस्थेति । “ अहदन्त यः कोऽपि धैःक्रम्ध'- अपशब्दस्वभावाचयधेः । प्रकाशद्रुतमेत एकप्रकारचभियर्थः} पुरोडाश- विधिवदिति । अष्टकमलपुरोडशद्रग्रहदेवजत्रदियर्थः । येऽअन्यत्र करणे अश्यस्याष्ट3ळदुरडाशस्त्र विधे प्रस्थानत्रदिति ष्टःप्र ! प्रति- ब्रुन्धकभावे सतीतिं । मुखदितिसंधानवित्रन्धकभावे भस्यपि स्त्रदिशति- सन्धानाभावो व्यवस्थेत्यर्थः । मयट् स्वtथकं इति । ‘सभ्य|परदेहेषु "इति श्लोकरययमर्थः-सतेऽपीतिं ‘पष्ट चन दरे " इंधन/दराधिध्वे भाभलक्षणे द्योत्ये मgो। आत्मपरदेहेषु संस/भनय एकैये समारमे “गं चिनलक्षणमात्मस्वरूपमेव परमार्थो भवतीत्यर्थः । श्रीविष्णुचित्तयेंतु 'सतेऽपि ज्ञानम् ' इति व्यतिरेक नेदेश्वरस्य सनशब्दोऽयं धर्मामृतपरतया व्याख्यातः । अद्यार्थिस्य वसयदाह -यह् एकशब्दो भानुमथन इतेि ! एतथ्यं दर्शितमिति ! वचनयोरविरोधः प्रदर्शित इत्यर्थः। अविरोधप्रदर्शनमकरश्च, ** प्रयमिमभेदम्" इति श्लोकभाक्ष्यस्यां ग्रन्थकृच ? कृ दष्टयः । एकवचने नेपपद्यत इति । इदमुपलक्षणम् । ‘सतोऽप्येकमयः' इत्येकवचनं नोपपद्यत इति द्रष्टव्यम् । देह शब्देऽप्येकवचनं स्यादिति । ततश्च तस्यात्मपरदेहेषु “ इति बहुवचन नभहत इति भावः । Ab स्थानत्रय इति । अन्यः परः’ इयेकं स्थानम् । “ एथेऽहन् " इति द्वितीयम् । अथ चय“ इति तृतीयम् । ननु-अहंस्तदन्वभ्यां वैषम्यं वक्तुं शक्यम् । न चाहंस्वभषि परममन्यन्त इति वाच्यम् , तथा सति ‘अहं । मनसि इत्यादीनममर्थमभेदप्रययकानां जीवभेदप्रस्यमिकवशाया । एध भावेन तपरिहराश्च यत्नो न कर्तव्यः स्यात् । अहंशब्दस्यामृशब्दपरफ्योयतश्च आत्मयजातेः सकलजीवपमानमारभतया अहंदन!ीनमामवमत्रमधुसिनिमेित कत्वेन “ इनमसि , “ अहं ब्रह्मसि " इत्यादिवाक्यानां ब्रह्मणा 'आइनस्वनाम भयप्रतिपादकवेन विरोधाप्रप्ततस्तन्निकरणस्थ ग्रनोऽसि विफलः स्यादित्यमुन्नर सादाह-पूर्व देवादिष्विति । अन्यादृशकार इत्युक्तमिति । ‘अयमेतदाकर,