पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्पर्यमिति वदन्ति । ब्यामिमात्रेण तादात्म्ये न दृष्टमिनि । 'गमनं भ्रष्टः इति सामानाधिकरण्यं न दृष्टमित्यर्थः । न त्रैक्यमिति भ्रमिन्थम् . शरीरात्मनेरि तादात्म्यलक्षौक्याभावादि िऋष्टन्यम् । श्रुतिसिद्धत्वादिति भाव इन् । ज्याप्य स्वव्यापकलरूपविरूद्धधमध्यस्तयेोरैक्यासंभवादिति भावः ! ब्रह्माज्ञानवादिनोऽभि मतमिति । यद्यपिं विकारार्थत्वमप्यन्,ि नथापि यत इत्यनेन सिद्धत्वादिदमेव तस्याभिमतमिति भावः । ननु त्वन्मतेऽषेि मयटः प्राचुर्यार्थत्वाश्रयणमात्रेणात्मत्व पर्यन्तार्थालाभात् तत्वल्पने च भविषतिगौरवात् मयटे निरर्थकत्वमविशिष्टमित्यत 4ह श्रुतार्थस्वीकारेणेति । असाधारणै दूपणमाहेति । अर्थक्त्वे संभवत्यनर्थ क्याश्रयणमन्याय्यमित्यस्य भेदभेदवादिसाधारणदिति भावः । ननु *विष्णुरेवे युतमभविष्यत ! इति भाप्यम्युक्तम् ! किमन् जगत्यदं न प्रयोक्तान्यमित्यभिप्रायः ? उत एऋक्रः प्रयोक्तव्य इति ? न प्रथम:, ' ज्ञः:न् किम् ? ? इति जगद्धर्मिकप्रश्ने उतरस्यापि जगद्धर्मिकस्यैवोचितत्वात् ! नाप्येवकारप्रयोगः, 'सर्वं वाक्यं सावधारणम् । इति न्यायेन सिद्धे ! किंच जगद्विष्णुरेवेभ्युत्तरं चासंगम् । न हि शुक्तिरेत्र रूप्यमित्युत्तरं कचिद् दृष्टचरमित्याशङ्कय मिथ्यैवेत्युत्तरमभविष्यत्, न तु विरुद्धाकार द्वयसामानाधिकरणयेनेति भाप्यसपर्यार्थं हृदि निधायाह-खार्थकत्वपक्ष इत्यादिना। अन्यतराकारोपस्थापक इतेि ! सत्यत्वमिथ्यात्वयोरन्यतराकारोपस्थापक इत्यर्थः विष्णुरित्यन्यतरकारोषस्थापकशब्द इति । “विष्णुरेव'इति भाष्ये विष्णुशब्दस्य न विष्णुत्वे तात्पर्ये, किंतु सत्यत्वमिथ्यात्वयोरन्यतरकारे तात्पर्यमित्यर्थः । प्रभूतं प्रचुरमित्यर्थ इति । यद्यपि काशिकायाम्, *प्राचुर्येण प्रस्तुतं प्रकृतम् ? इति व्यात्यातम् । तद्वयाख्यावा हरदत्तना,ि “यद्यां प्रस्तुमा कतःि प्रकृतशब्द तथापीह बचनग्रहणादयं विशेषो लभ्यते । वचनश्रहणे हि यादृशस्य प्रकृतस्य लोके मधड्वचनं प्रत्यासतं तत्र यथा स्यादित्येवमर्थम् ? इत्युक्तम्--तथाप्यस्य ततोऽपि सुन्दरत्वादिदमेव ज्याय इति ध्येयम् । शङ्कते-यन्यमित्यस्येति । आकार द्वयोपस्थापकसामानाधिकरण्धस्योत्तरस्वाबोणादिति । यथपिं । जगन्भिक्ष्या