पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२००८ इत्याकारद्वयोपस्थापकसामानाधिकरण्यस्योत्तरत्वं संभवति--तथापि जगत् विष्णुरेति समानाधिकुरण्यस्योत्तरत्वं न संभवलीत्वा तात्पर्यम् । न तु तस्य शरीरात्म भावनिबन्धनत्वायेगादिति । क्रिसमपास्तनिति पूर्वेणान्यः । सामानाधि करण्यस्य शरीरात्मभावनिबन्धनत्वायोगमात् स्वर्थिकत्वं नापस्तम्, येन शरीरात्म भावनिबन्धनत्वस्याद्यप्यसिद्धस्वादन्योःथाश्रयः स्यादित्यर्थः । अर्थविरोध इति । जडाजडयोरैक्यविरोध इत्यर्थः । यन्मयमित्युक्तअक्षस्योक्रत्वानुपपत्तिश्चति । मयटोऽर्थवत्त्वाय विकारप्राचुर्वेयरेव प्रछुमुचितत्वादिति भावः । ननु न मथडैयध्यै. यन्मयमिति विकारप्रक्षसंभादित्याशङ्कयाह--यत इत्युपादानस्य पृष्टत्वादितेि ।

  • निविल्हेयप्रथनीकन च बा-येत', “सर्वाशुभास्पदं च ब्रह्म भवेत् ? इत्यनयो

पैौनरुक्तयं परिहरति-सत्यसंकल्पेत्यादिनेति । असंकोचादेक्रेनैव पदेनोभयदोष प्रसङ्गोक्तिसंभवादन्यथा पौनरुक्त्यं परिहरति--यद्वोभयलिङ्ककत्वहानिरित्यादिना । ननु 'स्थापयिष्यते ' इत्यर्थे कथं * स्थाप्यते ?? इत्यस्य साधुत्वमित्यत आह अनन्तरभावित्वादिति। 'वर्तमानसामीप्ये वर्तमानवद्वा ! इत्यनुशासनादिति भावः । सप्तश्लोक नभस्कारश्षियामिति ।

  • अविकाराय शुद्धाय नित्याय परमात्मने ।

सदैकरूपरूपाय विष्णवे सर्वजिष्णवे । नमो हिण्यगर्भाय हरये शंकराय च । वायुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ।। एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्ताव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥ सर्गस्थितिविनाशानां जगतो यो जगन्मयः । सूलभूतो नमस्तस्मै विष्णवे परमात्मने ।। आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् । प्रणम्य सर्वभूतस्यमनन्तं पुरुषोत्तमम् ॥ ज्ञानस्वरूपभत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ।