पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता इति कल्पानामेव सात्विकादिविभागकथनात् “ विकेष्वथ कल्पेषु ?' इति । दर्शनात् 'तामसेषु, राजसेषु ) इत्येतत्मवै कल्पविशेषणम् । ततश्च तामसेषु कल्पेषु '

रित्यर्थः । यस्मिन् कल्पे तु इत्यस्यायमर्थः-उत्तरश् तस्य सम्येनि श्रवणात् यस्य यस्थान्यादेः पुराणं माहात्म्यप्रतिपादकं यत् भेोक्तं, तस्य तस्य माहात्म्यं माहात्म्यस्य प्रतिपादकं तदिति, तदिति पदमध्याहर्तभ्यम्, पूर्वत्र योक्तमिनि श्रवणात् । तस्य तस्य माहात्म्यप्रतिपादकं तपुणम्, तन् नृत्स्वरुपे । तस्य कल्पस्य स्वरुपमेव स्वरूपं यस्य सात्विकत्यादिकं हि कल्पस्य स्वरूपम्; सत्वादिगुणचुरेण ब्रह्मणा चtत इति फलेितार्थः । तनश्च तमःप्रचुरेण ब्रह्मणः अग्निशिवमाहात्म्यं वध्यैते, रज:प्रचुरेण ब्रह्ममाहात्म्यं, सत्वभचुरेण विशुभाम्यमिनि फलितार्थ इति द्रष्टव्यम् । केचित् “यस्मिन् वल्पे तु यत्प्रोक्तम् ? इत्यत्र यदैवतमधिकृत्य पुराणं प्रवृतम्, तस्य माहात्म्यं तत्स्वरूपे; यान इत्यर्थ इति वदन्ति । अन्ये तु “तत्स्वरूपेण ! इत्यल नदिति पृथक् पदम् । यस्मिन् कल्पे पुराणं प्रोक्तं तस्य तन्माहात्म्यं तस्य स्वरूपेण वण्येत इति योजना । एवं हेि तस्य तस्येति षष्ठान्तद्वयसाफल्यम् । तस्य च स्वरूपमसाधारणकारः सत्वरजस्तमांस्येव । ततश्च सत्वरजस्तमोभिर्वण्येत इत्यर्थ इति वदन्ति । ननु

  • त्रयस्ते कारणात्मनो जात: स्राक्षान्महेश्वरात् ।

तथाप्यन्धेोन्यमात्सर्यादन्योन्यातिशयार्थिनः । तपसा तोषयित्वा. तु. पिञ्जरं परमेश्वरम् । कल्पान्तरेऽतृङ्गा॥ विष्णुरुद्रौ जगन्मयः । कल्पान्तरे तथा विष्णुप्रैह्मरुद्रौ तथा हरः ।। नानेन तेषामाधिक्यं न्यूनत्वं वा कथंचन । तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः । तानि तानि प्रणीतानि द्विांस्तत्र न मुह्यति || !