पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (विष्णुपुराणप्राशास्त्यन २६४३ झुनेरनित्वार्थप्रतिपादकश्चैनामाश्यपसङ्गत् प्रमान्दशब्देन प्रकृष्ट श्रमं ममागमिष्य धनं प्रतिपाद्यते । एवं च सति का छिकादीनां वाहनो नित्यत्वात् नानियार्थ ट गांवर न विरोधः । एवं च सति शब्दसाम्यान् अन्यान्दाहुल्यादिवृत्तान्तः स्फुरतीतिं चेत्-- सोऽब्रिक्षिप्त एवेति मीमांसकानां स्थितिः ! तद्रदेव वेदान्तभागेष्वपि नारायण कार्यमिति प्रघट्टार्थः ।

  • 'पढ६ पासस्सदं क्षेवि जुआ सरसकव्वदुललिओ ।

झिा १ छाया-ः पठति परशरशब्द सोऽपि युवा सरसकाञ्धदुर्ललिः अहो कालस्य गतिः बयमपि निजे पृतिं गमितः । इति पश्चते । इदं चासत्काव्यलएप्रवणस्योपतेः कालविशेषे विष्णुपुराणपाठवद्धा दरनामात्मनश्च स्वैरविहारनेिवृत्तिं च स्मृत्वा विसमतायाः कस्याश्चिद्वचनम् । अतोऽ चामूलाग्रे शिवपारभ्यमेव प्रदश्यै (डय)त इतेि चेत् – न; तस्मिन् विष्णुपुराण इव पराशरशब्दशब्दप्रसिद्धाभावेन श्लोकस्थपराशरशब्दशब्देन विष्णुपुराणस्यैव विवक्षि तत्वादिति भावः । अग्रेः शिवस्येति । संकीणः सात्विक्काश्चैव राक्षसास्तमास्तथा । कल्पाश्चतुर्विधाः प्रोक्ता ब्रह्मणो दिवसाश्च ते ।। ! १. अयं श्लोको गाथासप्तशतीस्थः । यद्यप्ययं अव्यमालामुद्रितपुस्तक्रे न दृश्यते, तथानि लिप्सिअगरमुद्रितपुस्तके दृश्यते ।