पृष्ठम्:भारतानुवर्णनम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 .,

वेदराखविक्ञान ब्राह्मणमाव्ररारंणं बभव । बाह्यणाश् बहवः सभया पुजया संतप्ता विद्यापरिशीरने यथा- पव श्ररां न बबन्धः |

एवं क्षीयमाणे विाप्रचारे सर्वेषां वर्णानां विद्यामूखाः सद्वुणा तरिरा आसन्‌ । क्रमेण तेषां पर- स्परलेहः समदृष्टित्वं ‹ चातुवंण्येम्‌ एकं कृडुम्बम्‌ › इति बद्धि.शास्तं जगाम । प्रत्य॒तोत्तमवणानाम्‌ अव- रवर्णेष्ववज्ञा, तेषाम्‌ उत्तमवर्णेष्वीप्य चाङ्करिता बमू- व । दोषकटुषाश्च वणानाम्‌ आचारा बहरीबम्‌वुः ।

अस्मिन्नवसरे वुदटमतं भारते प्रादुरासीत्‌ । हदं मतं जातिनियमाभावाज्नातिनियमङ्केशम्‌ अनुभ- वतां जनानां काराबन्धमोचनमिव महद्‌ आश्वास- स्थानम्‌ अभवत्‌ । ब्राह्मणा आपि केचित्‌ तत्काङे गु- णद्‌ शेनाद्‌ मतमिदम्‌ अद्धीचक्रः; किमुतान्ये ।

ठेहिकसुखवैराग्यम्‌, अिसा, सलम्‌ , अस्ते- यं, शन्तिः, समदृष्टेता, मृतद्या, परोपकारः, स- रणागतपरित्राणम्‌ इयते गुणा आचाराश्च सारभूता