पृष्ठम्:भारतानुवर्णनम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'कुरुजाङ्गलम्' युद्धम् अवर्तत । २३ इति च । अत्र कुरुपाण्डवानां महद् अत्र कमपि महान्तं शिवालयं परितः कानि- चित् सरांसि वर्तन्ते, येषां समुदायः 'समन्तपञ्चकम् इत्युच्यते । तच्च परशुरामेण निर्मितम् इतीतिहासो- ऽस्ति । तस्माद् अनतिदूरे द्वैपायनहदो भारतप्रसि- हो विद्यते । हृदस्यासन्ने सरस्वती तनीयसा स्रोतसा वहति । भद्रकालीक्षेत्रं च प्रसिद्धं तत्र विद्योतते । कुरुक्षेत्रं स्वात्मन्यन्तर्भावयन् देश: 'कुरु- देशो' भवति । तच्च पाण्डवानां राज्यम् । तत्र 'स्था- प्वीश्वरं' हैास्तिनपुरं 'पाणिप्रस्थम्' ' इन्द्रप्रस्थम् ' इति नगराणि प्रसिद्धानि । कुरुजाङ्गलेनोपलक्षितो जनपद: श्रीकण्ठ ' इ. ति कदाचिद् व्यवहृतः, यत्र 'स्थाण्वीश्वरं' प्रधानन- गरम् आसीत् ॥ पञ्चालाः -- कुरुदेशाद् अनन्तरः पैञ्चाल- 1. Thanswar (Town ). 2. Hastinpur. 3. Panipat 4. Sarhind. 5. अयमर्थो हर्षचरिते स्पष्टः 6. Rohilkhand. " Digitized by Google