पृष्ठम्:भारतानुवर्णनम्.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ नैवेद्यान्ते कर्पूरदीपेन देवम् अर्चकः पुनरपि नीरराजयेत् | अनन्तरं स परिवारदेवता अभ्यर्चेत् । यथेयं प्रातः पूजा, तथा मध्याह्नपूजा देवस्य भवति । प्रायेण दिवसस्य सक्रुदेव देवोऽभिषिच्यते; सत्सु नि- मित्तेष्वसकृदपि । अभिषेककर्म शिवस्य प्रधानं भवेत् । अल- ङ्कारकर्म तु विष्णोर्मुख्यं स्यात् । यद् आहुः -- 'अलङ्कारप्रियो विष्णुरभिषेकप्रियः शिवः । ' इति । अतिप्रातरनिर्हते निर्माल्ये देवस्य दर्शनं बहु- फलं चदन्ति । तथाभिषेकसमयो दीपनी राजनावसरश्च मुख्यः कालो देवसेवायाः । अद्विजैरर्च्यमानेषु मातृमन्दिरेषु भूतालयेषु चामन्त्रा पूजा भवति । अजः कुकुट इत्यादयः प्रा- णिनोऽप्युपहियन्ते । ये जना जात्या कुलेनाचारेण च हीनाः, त एव प्राण्युपहरणरूपायाम् उपासनायां रम 1. वेदमन्त्रर हितेत्यर्थः । Digfized by Google