पृष्ठम्:भामहालङ्कारः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः परिच्छेदः ।... ३९ काव्यं कपित्थमानं वत(मंच?) केषाञ्चित्सदृशं यथा।६२॥ प्रजाजनश्रेष्ठवरिष्ठभूभृ| च्छिरोचिताछेः पृथुकीर्तिधिष्ण्यं । अहिन्नपद्मस्य जलारिधान* स्तवैव नान्यस्य सुतस्य वृत्तम् ।। ६३ ।। अंशुमद्भिश्च मणिभिः फलनिम्नैश्च शाखिभिः । फुलैय कुसुमैरन्यैर्वाचोऽलङ्कुरुते यथा ॥ ६४ ॥ शुभमरकतपद्मरागचित्रे ,

सफ़लसपल्लवभूरिचारुवृत्ते । । । बहुकुसमाविभूषिते स तस्थौ । | सुरमुनिसिद्धयुते सुमेरुपृष्ठे । ६५ ।। तदेभिरङ्गभेष्यन्ते भूषणोपवनस्रजः । वाचां वक्रार्थशब्दोक्तिरलङ्काराय कल्पते ॥ ६६ ॥ विरुद्धपदमस्वर्थं बहुपूरणमाकुलम् ।

कुर्वन्ति कायमपरे व्यायताभीप्सया यथा ॥ ६७ ॥ एलातक्कोलनागरफुटबकुललतचन्दनस्यन्दनाढ्यसृकाकर्परचक्रीगुरुमनःशिलाध्यामकाव्याप्ततीरः ।। शङ्खबाताकुलान्तस्तिमिमकरकुलाकीर्णवीचीप्रतानो । दभ्रेयस्याऽम्बुराशिःशशिकुमदसुधाक्षीरशुडांसुकीर्तिम६८॥ १ धियः -छ। २ य०-छ।