पृष्ठम्:भामहालङ्कारः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारेकोशा हरन्ति हृदयममा कुसुमसौरभात् ॥ ५३ ॥ अपामम्पर्णवर्तित्वाते ज्ञेयाः शरारवः । असौ शुक्लान्तनेत्रत्वाचकोर इति गृह्यताम् ॥ १४ ॥ तुल्यजातावदृष्टत्वात्साधयत्यचकोरताम् ।। उक्तस्याऽर्थस्य दृष्टान्त प्रतिबिम्बनिदर्शनम् ॥ ५५ ॥ ननुपमानमेवास्तु न हेत्वनभिधानतः । साध्यसाधनयोरुक्तिरुक्तादन्यत्र नेष्यते ॥ ५६ ॥ मुखं पद्ममिवेत्यत्र किं साध्ये किच्च साधनम् ॥ इति प्रयोगस्य यथा कलावपि भवानिह । श्रेयान् वृद्धानुशिष्टत्वात् पूर्वे कार्तयुगे यथा ॥१७॥ यत्र दृष्टान्तमात्रेण व्यज्यते साध्यसाधने । । तमाहुः शुद्धदृष्टान्तं तन्मात्राविष्कृतेर्यथा ॥ ५८ ॥ भरतस्त्वं दिलीपस्त्वं त्वमेवैलः पुरूरवाः । त्वमेव वार प्रद्युम्नस्त्वमेव नरवाहनः ॥ ५९ ।। कथमेकपदेनैव व्यज्येरन्नस्य ते गुणाः । इति प्रयुञ्जते सन्तः केचिहिस्तरभीरवः ॥ ६० ॥ पदमेकै परे साधु नावचनं निबन्धनम् ।। वैपरीयाडियर्स कीर्तेरपि करोति तत् ।। ६१ ॥ अद्यमसुभि(नि?)भैदै रसत्रवेऽप्यपेशलम् । १ सौहृदाल-क। २ दृष्टानां-ध। ..