पृष्ठम्:भामहालङ्कारः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भामहालङ्कारेन भुञ्जते हिजास्तच्च रसदाननिवृत्तये ॥ ९ ॥ समाहितं राजमित्रे यथा क्षत्रिययोषिताम् । रामप्रसक्त्यै यान्तीनां पुरोऽदृश्यत नारदः ॥१०॥ उदात्तशक्तिमान् रामो गुरुवाक्यानुरोधकः ।। विहायोपनतं राज्यं यथा वनमुपागमत् ॥ ११ ॥ एतदेवापरेऽन्येन व्याख्यानेनान्यथा विदुः । नानारत्नादियुक्तं यत्तत् किलोदात्तमुच्यते ॥१२॥ चाणक्यो नक्तमुपयान्नन्दक्रीडागृहं यथी। शशिकान्तीपलच्छन्न विवेद पयसां ग(क १)णैः ॥१३॥ उपमानेन यत्तत्त्वमुपमेयस्य साध्यते । गुणक्रियाभ्यां नाम्नां च श्लिष्टं तदभिधीयते ॥ १४ ॥ लक्षणं रूपकेऽपीदं लक्ष्यते काममत्र तु ।। इष्टः प्रयोगो युगपदुपमानोपमेययोः ॥१५॥ शीकराम्भोमदसृजस्तुङ्गा जलददन्तिनः । इत्यत्र मेघकरिणां निर्देशः क्रियते समम् ॥१६॥ श्लेषादेवार्थवचसौरस्य च क्रियते भिदा । तत्सहीत्युपमाहेतुनिर्देशत्क्रमशो यथा ॥ १७ ॥ . - छायावन्ता गतव्यालाः स्वारोहाः फलदायिनः ।

१. उदाते-ग। ३ हेतुर्निशा-घ।

२. पवनं-ग ।