पृष्ठम्:भामहालङ्कारः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयः परिच्छेदः। प्रेयो रसवदूर्जस्त्रि. पर्यायोक्तं समाहितम् । डिप्रकारमुदात्तं च भेदैः श्लिष्टमपि त्रिभिः ॥१॥ अपह्नुतिं विशेषोक्तिं विशेष तुल्ययोगिताम् ।। अप्रस्तुतप्रशंसां च व्याजस्तुतिनिदर्शने ॥ २ ॥ उपमारूपकं चान्यदुपमैयोयमामपि ।। सहोक्तिपरिवृत्ती च ससन्देहमनन्वयम् ॥ ३ ॥ उत्प्रेक्षावयवं चान्ये संसृष्टमपि चापरे । भाविकत्वं च निजगुरलङ्कार सुमेधसः ॥ ४ ॥ प्रेयो गृहागतं कृष्णमवादीडिदुरो यथा । . अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत् प्रीतिस्तवैवागमनात पुनः ॥ ५ ॥ रसवद् दर्शितस्पष्टशृङ्गारादिरसे यथा । देवी समागमदु धर्ममरकरण्यतिरोहिंता ॥ ६ ॥ ऊर्जस्व कर्णेन यथा पार्थाय पुनरामतः । हिः सन्दधाति किं कर्णः शल्येत्यहिरपीकृतः ॥ ७॥ पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । । उवाच रत्नाहरणे चैद्य शार्ङ्गधनुर्यथा ॥ ८॥ गृहेवध्वंसु वा नान्नं भुमहे यदधीतिनः।