पृष्ठम्:भामती.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा. १छ्.४]
[भामती]
[९२]

नामनुचिन्तनं तेन चानन्तलेोक(१)प्राप्तिः । एवं चिपसाम्या जीवस्य ब्रह्मरूपतां संपादद्य जीवमालम्बनमविद्यमानसमं छ त्वा प्राधान्येन (२) ब्रह्मानुचिन्तनं तेन चामृतत्वफलप्राप्तिः । अध्यासे त्वालम्बनस्यैव प्राधान्येनारोपितङ्गावस्यानुचिन्तनं यथा मने ब्रहोत्युपासीतादित्येो ब्रह्नोत्यादेश एवं जीवमब्र ह्म ब्रह्मन्युपासीतेति । क्रियाविशेषयेगाछा, यथा वायुर्वाव संवर्गः प्राणेो वाव संवर्गः । बाह्या खलु वायुदेवता वन्ङ्का दीन् संवृझे। मचाप्रलयसमयेचि वायुर्वन्ह्यादीन् संवृज्य सं हृत्यात्मनि स्थापयति । यथाच्छु द्रविडाचार्यः ‘संचरणा बा संवरणादा सामीभावाद्वायुः(३) संवर्ग ’ इति । अधा त्मं च प्राणः संवर्ग इति । स हि सर्वणि वागादीनि सं वङ्ग, प्रायणकाले हि स एव सर्वाणीन्द्रियाणि संगृहा(४)- क्रामतीति । सेयं संवर्गदृष्टिर्वायैौ प्राणे च दशाशागतं ज गद्दर्शयति यथा, एवं जीवात्मनि धृच्छ्णक्रियया ब्रह्मदृष्टिर मृतत्वाय फलाय कलपतइति । तदेतेषु विष्वपि पशेष्वा त्मदर्शनेोपासनाद्यः प्रधानकर्माण्यपूर्वविषयत्वात् स्तुतशख बत् । श्रात्मा तु द्रव्यं कर्मणि गुण (५) इति । संस्कारो बा ऽऽत्मने दर्शनं विधीयते । यथा दर्शपूर्णमासप्रकरणे प त्न्यवेशितमाज्यं भवतीति समाम्नातं प्रकरणिना च गृही तमुपांशुयाजाङ्गभूताज्यद्रयसंस्कारतया ऽवेशणं गणकर्म वि


(१) लोकजय- पा० १ । २ ।।

(२) ‘प्राधान्येन' इति २ | 3 | ४ नास्ति ।

(3) स्वात्मींभावाद्वा वायुः-पा० २ । ।3 | ४

(४) संवृज्यो - पा० २ | 3 | ४ |

(५) गुणभूत- पा० २ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९९&oldid=134791" इत्यस्माद् प्रतिप्राप्तम्