पृष्ठम्:भामती.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा .१ख.४]
[९१]

खयमाचरते यस्मादाचार्यस्तेन सेचयते’ (१) ॥ इति । तेन हि प्रणीतं हृत्रं “दुःखजन्मप्रवृत्तिदेषमिथ्याज्ञानाना मुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति ” । पाठपेश या कारणमुत्तरं, कार्ये च पूर्वे, कारणापाये कार्यापाय , यः, प्रवृत्थयाय जन्मापायः, दाषापाय प्रवृत्त्यपायः, मथया ज्ञानापाये देोषापायः । मिथ्याज्ञानं चाविद्या, रागाद्यपज नित(२)क्रमेण दृष्टनैव संसारस्य परमं निदानम् । सा च तत्त्वज्ञानेन ब्रह्मात्मेकत्वविज्ञानेनावगतिपर्यन्तेन विरोधि ना निवत्र्यते । तते ऽविद्यानिवृत्त्या ब्रह्मरूपाविर्भावेो (३) मेोक्षः । न तु विद्याकार्यस्तज्जनितापूर्वकार्ये वेति सूत्रा र्थः । तत्त्वज्ञानान्मिथ्याज्ञानापाय इत्येतावन्मात्रेण (४) स्रवे पन्यासे, न त्वक्षपादसंमतं तत्त्वज्ञानमिच्इ संमतम् । त दनेनाचार्यान्तरसंवादेनायमर्थे दृढीकृतः ॥ स्यादेतत् । नै कत्वविज्ञानं खितवस्तविषयं, येन मिथ्याज्ञानं भेदावभा सं निवर्तयन्न विधिविषयेो भवेत् । अपि तु संपदादिरूप । तथा च विधेः प्रागप्राप्त पुरुषेच्या कर्तव्यं सदु वि गाचरा भविष्यति । यथा वृत्त्यनन्तत्वेन मनसे विश्वदे साम्याद् विश्वान् देवान् मनसि संपाद्य मन श्रालम्बन विद्यमानसमं कृत्वा प्राधान्येन संपाद्यानां विचेषामेव देवा


(१) चोच्यते-पा० २ । ४ । संस्मृतः-पा० ३ ।

(२) जनन- पा० २. । 3 ।। ४ ।।

(३) ब्रह्मात्मरूपाविर्भावो–पा० 3 । ४ ।

(४) इत्येतावन्मात्रे-पा० 3 । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९८&oldid=134790" इत्यस्माद् प्रतिप्राप्तम्