पृष्ठम्:भामती.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[स्त्र.१.पा.१.ख.४]
[७९]

वगमात् । खर्गकामे यजेतेति साध्यखर्गविशिष्ट निया ज्ये ऽवगम्यते, स च तदेव कार्यमवगच्छति यत खर्गनुकू लं, न च क्रिया शणभङ्गरा ऽमुमिकाय खर्गय करूपत इति पारिशेष्याद्वेदत एषापूर्वी क्रायें लिङादीनां संबन्धग्रच इति चेत्, ऋन्त चैत्यवन्दनादिवाक्पेष्वपि खर्गकामादिप्रद संबन्धादपूर्वकार्यत्वप्रसङ्गस्तथा च तेषामप्यशक्यरचनत्वेनापै रुषेयत्वापातः । स्पष्टदृष्टन पैौरुषेयत्वेन वा तेषामपूर्वार्थत्वप्र तिषेधे वाक्यत्वादिना लिङ्गेन वेदानामपि पैौरुषेयत्वमनुमि तमित्यपूर्वार्थता न स्यात् । चन्यतस्तु वाक्यत्वादीनामनुमा नाभासत्वेोपपादने छातमपूर्वार्थत्वेनात्र तदुपपादकेन । उ पपादितं चापेौरुषेयत्वमस्माभिन्र्यायकणिकायाम्, इच्छ त् विस्तरभयान्नेोताम् । तेनापौरुषत्वे सिद्धे भूतार्थनामपि वेदान्तानां न सापेशसया प्रामाण्यविघाते, न चामधिगत गन्टता नास्ति येन प्रामाण्यं न स्याज्जीवस्य ब्रह्मताया अन्यते ऽनधिगमात्, तदिदमुक्त, न च परिनिष्ठितवतु खरुपत्वेपोति । द्वितीयं पूर्वपक्षबीजं रुझारयित्वा दषयति । “यतु चेयेोपादेयरचितत्वादिति । विध्यर्थवगमात् खलु पारयर्येण पुरुषार्थप्रतिलक, इच तु तत्त्वमसीत्यवगतिपर्य न्ताद्दाक्यार्थज्ञानादु वाछानुष्ठानानपेशा(१)त्साशादेव पुरु षार्थप्रतिलम्भे नायं सर्प रज्जरियमिति ज्ञानादिवेति । सायमस्य विध्यर्थज्ञानात् प्रकर्षः । एतदुक्तं भवति । द्वि विधं चीसितं पुरुषस्य, किं चिदप्राप्त ग्रामादि, किं चित् पुनः प्राप्तमपि धमवाप्राप्तमित्यवगतं, (२) यथा खश्रीवाब


(१) बाह्यानुष्ठानायासानपेक्षात-पा० २ ॥ ३ ॥

(२) मिवावगतम्,-पा० २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/८६&oldid=134780" इत्यस्माद् प्रतिप्राप्तम्