पृष्ठम्:भामती.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१.पा.१.६.१]
[भामती]
[५०]

ब्रह्मज्ञानं च नानुष्ठानान्तरापेशम्” । शाब्दज्ञानाभ्यासान्नानु ष्ठानान्तरमपेक्षते, नित्यनैमित्तिकर्मानुष्ठानस्चभावस्यापा स्तत्वादिति भावः । जिज्ञास्यभेदमात्यन्तिकमाच । “भव्यय धर्म” इति । भविता भव्यः, कर्तरि कृत्यः । भविता च भा वकव्यापारनिर्वत्र्यतया तत्तन्त्रइति ततः प्राग ज्ञानकाले ना स्तीत्यर्थः । भूतं सत्यं, सदेकान्ततेो न कदा चिट्सदित्य र्थः । न केवलं खरुपतेो जिज्ञास्ययेणभेदी ज्ञापकप्रमाणप्रवृ तिभेदादपि भेद इत्याह । “चोदनाप्रवृत्तिभेदाश्च' । चेद नेति वैदिक शब्दमाच्, विशेषेण सामान्यस्य खक्षणात् । प्र वृत्तिभेदं विभजते । “या हि चेोदना धर्मस्येति । श्रा शादीनां पुरुषाभिप्रायभेदानामसंभवादपैौरुषेये वेदे चोद् नेोपदेशः । अत एवेत्तं तस्य ज्ञानमपदेश’ इति । सा च साध्ये च(१) पुरुषव्यापारे भावनायां, तद्दिषये च यागादैौ, स् छि भावनाविषयः, तदधीननिरूपणत्वात् प्रयत्रस्य भावना याः । षिञ् बन्धनइत्यस्य धातोर्विषयपदव्युत्पत्तेः । भावना यास्तद्दारेण च यागादेरपेशितेोपायतामवगमयन्ती तत्रेच्छे पचारमुखेन पुरुषं नियुञ्जानेव(२) यागादिधर्ममवबेोधयति नान्यथा । ब्रह्मचेोदना तु पुरुषमवबेोधयत्येव केवलं न तु प्रवर्तयन्त्यववेोधयति । कुतः, श्रवबेधस्य प्रवृत्तिरचितस्य चे दनाजन्यत्वात् । नन्वात्मा ज्ञातव्य इत्येतद्विधिपरैर्वेदान्तैस्त देकवाक्यतया ऽवबोधे प्रवर्तयङ्गिरेव पुरुषे ब्रह्मावबोध्यत इति समानत्वं धर्मचेोदनाभिर्बाचेोदनानामित्यत श्राह । “न पुरुषेो ऽवबोधे नियुज्यते' । अयमभिसन्धिः । न ता


(१) सा च स्वसाध्ये-पा० १ | 3 ।

(२) नियुञ्जानैव चोदना-पा०१ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७&oldid=134076" इत्यस्माद् प्रतिप्राप्तम्