पृष्ठम्:भामती.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा १ख.१]
[५१]

वद् ब्रह्मसाक्षात्कारे पुरुषे नियेोक्तव्यः, तस्य ब्रह्मखाभाव्येन नित्यत्वादकार्यत्वात् । नाप्युपासनायां, तस्या अपि ज्ञानप्रक र्षे चेतुभावस्यान्वयव्यतिरेकस्मिद्दतया प्राप्तत्वेनाविधेयत्वात् । नापि शाब्दबोधे(१) तस्याप्यधीतवेदस्य पुरुषस्य विदितपदत दर्थस्य समधिगतशाब्दन्यायतत्त्वस्याप्रत्यूहम्मुत्यक्तेः । अत्रैव दृष्टान्तमाच् । ‘यथाशार्थेति । दार्टीन्तिके येोजयति । 'तद्द'दिति । अपि चात्मज्ञानविधिपरेषु वेदान्तेषु नाम तत्त्वविनिश्चयः शाब्दः स्यादु, नहि तदात्मतत्त्वपरास्ते, किं तु तज्ज्ञानविधिपराः, यत्पराश्य ते तएव तेषामर्थाः । न च धस्य बेोध्यनिष्ठत्वादपेशितत्वादन्यपरेभ्येपि बाध्यतत्त्वविनि वयः । समारोपेणापि तदुपपत्तेः । तस्मान्न बेोधविधिपरा वेदा न्ता इति सिद्धम् ॥ प्रकृतमुपसंचरति । “तस्मात्किमपि व क्तव्यमिति । यस्मिन्नसति ब्रह्मजिज्ञासा न भवति सति तु भवन्तो भवत्येवेत्यर्थस्तदाछ । “उच्यते, नित्यानित्यवस्तुविवेक'- इत्यादि । नित्यः प्रत्यगात्मा, अनिवा देचेन्द्रियविषयाद्यः तद्विषयद्विवेकेो निश्चयः, कृतमस्य ब्रह्मजिज्ञासया, ज्ञात त्वाद् ब्रह्मणः । अथ विवेके ज्ञानमात्रं न निश्चयः, तथा सत्येष विपर्यासादन्यः संशयः स्यात्, तथा च न वैराग्यं भावयेत्, अभावयन् कथं ब्रह्मजिज्ञासाचतुः, तस्मादेवं व्या ख्यम् । नित्यानित्ययेोर्वसतीति नित्यानित्यवस्तु तङ्कर्मः, नि त्यानित्ययेोर्धर्मिणास्तद्वर्माणां च विवेकेो नित्यानित्यवस्तुविवे कः । एतदुक्तं भवति । मा भूदिदं तद्वतं नित्यमिदं तदनु तमनित्यमिति धर्मिविशेषयेार्विवेकः, धर्मिमात्रयेर्नित्यानि त्ययेोस्तद्वर्मयाच विवेकं निखिनेोत्येव । नित्यत्वं सत्यत्वं तद्य


(१) शाब्दे ऽवबेोधे,-पा० ० ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५८&oldid=134077" इत्यस्माद् प्रतिप्राप्तम्