पृष्ठम्:भामती.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४७]

संसारासारतादर्शनेन निव्यन्नवैराग्यः(१) छतं तस्य कर्मानु ष्ठानेन वैराग्येत्यादापयेगिना । प्राग्भवीयकर्मानुष्ठानादेव तसिद्धेः । इममेव च पुरुषधैरेयभेदमधिकृत्य प्रववृते श्रु तिः । 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेदिति । तदिदमु क्तम् । "कर्मावबेोधात्प्रागण्यधीतवेदान्तस्य ब्रह्मजिज्ञासेप "रिति । अत एव न ब्रह्मचारिण पटणानि सन्ति येन कमानुतिष्ठत् । एतदनुराधाच्च जायमाना व ब्राह्मणखिभिकर्टणवा जायते' इति(२) गृचस्यः संपद्यमान इति व्याख्येयम् । अन्यथा 'यदि वेतरथा ब्रह्मचर्यादेवेति श्रुति र्विरुद्येत । गृहस्थस्यापि च चटणपाकरणं सत्त्वपूणुझार्थमेव । जरामर्यवादेो न्ततावादेोन्येष्टयश्च कर्मजडानविदुषः प्र ति, न त्वात्मतत्त्वपण्डितान् । तस्मात्तस्यानन्तर्यमथशब्दार्थः यद्दिना ब्रह्मजिज्ञासा न भवति यस्मिंस्तु सति भवन्ती भ वत्येव । न चेत्यं कर्मावबेोधानन्तर्य, तस्मान्न कर्मावबेोधा नन्तर्यमथशब्दार्थ(३) इति सर्वमवदानम् ।

स्यादेतत् । मा भूदमिचेोचयवागूपाकवदार्थः क्रमः, श्रेतस्तु भविष्यति, ‘गृचो भूत्वा वनी भवेत्’ ‘वनी भूत्वा प्रव्रजेदिति जाबालश्रुतिर्गर्चस्थ्येन हि यज्ञाद्यनुष्ठानं सूचयति । स्मर न्ति च ।

अधीत्य विधिवद्वेदान् पुत्रांशेोत्याद्य धर्मतः ।
इष्ट्ठा च शक्तिते यज्ञेर्मनेो मेचे निवेशयेत्’ ॥

निन्दति च ।


(१) दर्शननिष्पन्नवैराग्य - पा ० 3 ।

(२) ‘जायमानो वै ब्राह्मणत्रिभिर्कणैणवान्’ इति –पा ० १ | 3 ।

(3) न चैवं कर्मावबोधः । तस्यान्न कर्मवबोधानन्तर्यमंत्राथशब्दार्थ- पा ८२ । :

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५४&oldid=134072" इत्यस्माद् प्रतिप्राप्तम्