पृष्ठम्:भामती.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४६ ]

'स च वाश्रात्मयाजो ये वेद इदं मे ऽनेनाङ्ग संस्क्रियत इदं मे ऽनेनाङ्गमुपधीयते’ इति । अनेनेति प्रकृतं यज्ञादि परामृशति । स्मृतिश्च यस्यैते ऽष्टाचत्वारिंशत्संस्कारा' इति । नित्यनैमित्तिकानुष्ठानप्रक्षीणकल्मषस्य च विशुद्धसत्त्वस्यावि दुष एव उत्पन्नविविदिषस्य ज्ञानेोत्पतिं दर्शयत्याथर्वणो श्रु तिः । 'विश्राद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमान' इति । स्मृतिश्च

'ज्ञानमुत्पद्यते पुंसां दशयात्पापस्य कर्मणः'

इत्यादिका । झेनैव च नित्यानां कर्मणां नित्ये त् िते नेपात्तदुरितनिबर्हणेन पुरुषसंस्कारेण ज्ञानात्यक्तावङ्गभा वेोपपत्ता न संयेोगपृथक्रेन साझादङ्गभावे युक्तः, कल्प नागौरवापत्तेः । तथाहि । नित्यकर्मानुष्ठानाङ्कमैत्पाद ततः पाप्मा निवर्तते, स ह्यनित्याशचिदुःखरुपे संसारे नित्य शचिसुखख्यातिलक्षणेन वियर्यासेन चित्तस्त्वं मलिनयति श्रतः पापनिवृत्ते प्रत्यक्षेपपतिद्वारापावरणे सति प्रत्य क्षेोपपत्तिभ्यां संसारस्यानित्याश्रचिदुःखरूपतामप्रत्यूहमवबु ध्यते, ततेास्यास्मिन्ननभिरतिसं वैराग्यमुपजायते, ततस्त वात्मतत्त्वज्ञानमस्येोपाय इत्युपश्रुत्य तञ्जिज्ञासते, ततः श्र वणादिक्रमेण तञ्जानातीत्याराडुपकारकत्वं तत्त्वज्ञानेात्पादं प्रति चित्तस्त्वपूछा कर्मणां युक्तम् । इमं चार्थमनुवद ति भगवङ्गीता |

येोगारूढस्य तस्यैव शमः कारणमुच्यते ॥

एव चाननुष्ठितकर्मापि प्राग्भधीयकर्मवशाद्यो विश्इसत्वः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३&oldid=134070" इत्यस्माद् प्रतिप्राप्तम्