पृष्ठम्:भामती.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-२.२२]
[४८७]

ततमो भागस्तस्मादपि शततमादुद्धृतः शततमो भाग इति । तदिदमुन्मानम् । आराग्रादुकृतं मानमाराग्रमात्रमति स्व नान्तरमवतारयितुं चोदयति । “नग्वणत्वे सन”ति । अ णुरात्मा न शरीरव्यापीति न सर्वाङ्गोणशैत्योपलब्धिः स्या

अविरोधश्चन्दनवत् ॥ २३ ॥

त्वक्चंयुक्तो चि जीवस्वक् च सकलशरीरव्यापिनोति त्वग्व्याप्यात्मसंबन्धः सकलशैत्योपलब्धे समर्थ इत्यर्थः ॥ अवस्थितिवैशेष्यादिति चेन्नयु

पगमद हृदि हि ॥२४ ॥

चन्दनबिन्दोः प्रत्यक्षनल्पीयस्त्वं बुध्या युक्ता कल्पना भ वति, यस्य तु संदिग्धमणुत्वं सर्वाङ्गोणं च कार्यमुपलभ्यते तस्य व्यापित्वमैसर्गिकमपचय नेयं कल्पनावकाशं लभते इति शङ्करार्थः । न च हरिचन्दनबिन्दुदृष्टान्तेनार्णवान्मानं जीवस्य, प्रतिदृष्टान्तसंभवेनानैकान्तिकत्वादित्याच । "‘न चा त्रानुमानमिति । शङ्कामिमामपाकरोति । “अत्रोयत ’- ति । यद्यपि पूर्वोक्ताभिः श्रुतिभिरणुत्वं सिद्धमात्मनस्तथापि यन्तरमुपन्यस्तम् ॥

मुण्डेद्वा लोकवत् ( ॥ २५ ॥

५ ४ ४: श्रीवत्वाच्चन्दनबिन्दोरणुसंचारेण देव्याप्तिरु पपद्यते ५ त्वात्मनो ऽनवयवस्याणुसंचारः संभवी, तस्माद्देव

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४९२&oldid=141397" इत्यस्माद् प्रतिप्राप्तम्