पृष्ठम्:भामती.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.२.२०]
[भामती]
[४८९]

त्वसिद्धिः । गत्यागतिभ्यां च प्रादेशिकत्वसिद्धे मरणमपि देशादपसर्पणमेव जीवस्य न तु तत्र सतः खाम्यनिवृत्ति मात्रमिति सिद्दमित्याद । ‘सत्यश्च गत्यागत्य’रिति । इतश्च देवादपसर्पणमेव जीवस्य मरणमित्याद । "देयप्रदे शाना’मिति । तस्माङ्गत्यागत्यपेशोत्क्रान्तिरपि सापादाना णत्वसाधनमित्यर्थः । न केवलमपादानश्रुतेस्तच्छरीरप्रदेशग तव्यत्वश्रुतंरण्यंवमवयाइ । ‘स एतास्तेजोमात्रा’ इति ॥ फलकम्:क्क् यत उत्क्रान्त्यादिश्रुतिभिर्जावानामणुत्वं प्रसाधितं ततो व्यापकात्परमात्मनस्तेषां तद्विकारतया भेदः । तथा च मघवानन्त्यादिश्रुतयः परमात्मविषया न जीवविषया इ त्यविरोध इत्यर्थः । यदि वा अणवस्तनो योयं विश नमयः प्राणेष्विति कथं शारीरो महत्त्वसंबन्धित्वेन प्रतिनि र्दिश्यते इति चोदयति । “नन्वि”ति । परिहरति । "शा- बहुव्या” पारमार्थिकदृष्ट्या निर्देशो वामदेववत् । यथा छि गर्भस्थ एव वामदेवो जीवः परमार्थदृष्ट्यात्मनो ब्रह्म त्वं प्रतिपेदे । एवं विकाराणां प्रकृतेर्वास्तवादभेदात्तत्पर माणत्वव्यपदेश इत्यर्थः ।

स्वशब्दन्मिनया च ॥

स्खशब्दं विभजते । “साशदेवेति "तथोन्मानमपो'प्ति । उतृत्व मानमुन्मानं६, ऽतः श

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४९१&oldid=141396" इत्यस्माद् प्रतिप्राप्तम्