पृष्ठम्:भामती.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा-२.५]
[४७२]

यस्यानुरोधेनेति । गुणत्वादार्थत्वाच्च क्रमस्य धृतप्रधानपद दार्थविरोधात्तत्त्यागो ऽयुक्त इत्यर्थः । सिंहावलोकितन्यायेन वियदनुत्पत्तिवादिनं प्रत्याच । ‘अपि च छान्दोग्य”इति । यत्पुनरन्यथा प्रतिज्ञोपपादनं कृतं तदूषयति । “यच्चोक्त मि"ति । दृष्टान्तानुरूपत्वाद्दान्तिकस्य तस्य च प्रकृतिवि काररूपत्वादर्थान्तिकस्यपि तथाभावः । अपि च भान्ति मूलं चैतद्वचनमेकमेवाद्वितीयमिति तोये औरबुद्धिवन् । औ पचारिकं वा सिंदो माणवक इतिवत् । तत्र न तावान्तमि त्याच । "क्षीरोदकन्यायेने”ति । भान्तेर्विप्रलम्भाभिप्रायस्य च पुरुषधर्मत्वादपैरुषेये तदसंभव इत्यर्थः । नाप्यैपचारिकमि त्याच । “सावधारणा चेयमि”ति । काममुपचारादस्मैकत्व मवधारणा ऽद्वितीयपदे नोपपद्यते । नचि माणवके सिंधवः मुपचर्य न सिंचादन्योस्ति मनागपि माणवक इति वदन्ति लैकिकाः। तस्माब्रह्मास्वमैकान्तिकं गजतो विवक्षितं श्रुत्या न त्वैपचारिकम् । अभ्यासे च श्वयस्समर्थस्य भवति नवरूपत्व मपि प्रागेवैपचारिकमित्यर्थः । ‘न च खकार्यापेक्षये”ति। निःशेषवचनः खरसतः सर्वशब्दो नासति श्रुत्यन्तरविरोधे एकदेशविषयो युज्यनइत्यर्थः । आकाशस्योग्पत्तै प्रमाण न्तरविरोधमुक्तमनुभाष्य तस्य प्रमाणान्तरस्य प्रमाणान्तर विरोधेनाप्रमाणभूतस्य न गृणत्वापादनसामर्यमत आच ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४७८&oldid=141260" इत्यस्माद् प्रतिप्राप्तम्