पृष्ठम्:भामती.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा- ३ व ५]
[भामती]
[४२२]

सिद्दन्तैकदेशिनि दूषिते पूर्वपक्षी खपक्षे विशेषमाझ् । “सत्यं दर्शितमत एव ‘विरुद्धं तु तदि”ति । सिद्धान्तसा रमाय । 'नैष दोषस्तेजः सर्गस्य तैत्तिरीयक’इति । मृत्योरन्यथोपपद्यमानान्यथानुपपद्यमानयोरन्यथानुपपद्यमाना बलवतो तैत्तिरीयकश्रुतिः । छन्दोग्यश्रुतिश्चान्यथोपपद्यमा ना() दुर्बला । नन्वसत्रयं तेजः प्रथममवगम्यमानं सस वयवेन विरुध्यते इत्युक्तमत अच । “नीयं श्रुति स्तेजोजनिप्रधाने"ति । सर्गसंसर्गः औतो भेदवार्थः । स च श्रुत्वन्तरेण विरोधिना बाध्यते, जघन्यत्वात् । न च तेजः प्रमुखसर्गसंसर्गवदसचयस्वमप्यस्य औनं, किं तु व्य तिरेकलभ्यं, न च श्रुतेन तदपवादबाधने श्रुतस्य तेजः सर्गस्यानुपपत्तिः । तदिदमुक्तं । तेजोजनिप्रधानेति । स्यादे तत् । यद्यकं वाक्यमनकथं न भवत्येकस्य व्यापारदया संभवात्, इन्त भोः कथमेकस्य स्युरनेकव्यापारत्वमवि रुद्धमित्यत आड । ‘स्रष्टा त्वेकोपी”ति । वृइप्रयोगाधी नावधारणं शब्दसामथ्र्यं न चानावृत्तस्य शब्दस्य क्रमाक्र माभ्यामनेकत्रार्थं व्यापारो । दृष्टः । दृष्टं तु क्रमाक्रमाभ्यामे कस्यापि कर्तुरनेकव्यपारत्वमित्यर्थः । न चास्मिन्नर्थे एकस्य वाक्यस्य व्यापारोपि तु भिन्नानां वाक्यानामित्याच । ‘न चास्माभिरिति । सुगमम् । चोदयति । ‘ननु शमविधा नार्थमिति । यत्परः शब्दः स शब्दार्थे न चैष दृष्टिपरो ऽपि तु शमपर इत्यर्थः । परिहरति । “न चि तेजःप्र


(१) पपयत इति-पा० १ । २ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४७७&oldid=141259" इत्यस्माद् प्रतिप्राप्तम्