पृष्ठम्:भामती.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३५]

ज्ञासा इच्छ पदते वाक्यतष प्रधानं विवक्षितव्या । न च त
स्या अधिकार्यत्वम्, श्रप्रस्तूयमानत्वात्, येन तत्समभिव्या
तेो ऽथशब्दे ऽधिकारार्थः स्यात् । जिशासाविशेषणं तु ब्रह्म
तज्ज्ञान(१)मधिकायं भवेत् । न च तदप्यथशब्देन संबध्यते,
प्राधान्याभावात् । न च जिज्ञासा मीमांसा येन येोगानु
प्रशासनवदधिक्रियेत । नान्तत्वं निपात्य माङ् मानइत्यस्माद्दा
मान पूजायामित्यस्माद्दा धातेर्मान्बधेत्यादिना ऽनिच्छार्थे
सनि व्युत्पादितस्य मीमांसाशब्दस्य पूजितविचारवचनत्वात् ।
ज्ञानेच्छावाचकत्वाजिज्ञासापदस्य प्रवर्तिका छि मीमांसायाँ
जिज्ञासा स्यात् । न च प्रवर्यप्रवर्तकयेोरैक्यम् । एकत्वे स
झावानुपपत्तेः । न च खार्थपरत्वस्यापपत्तौ सत्यामन्यार्थपर
त्वकल्पना युक्ता, ऽतिप्रसङ्गात् । तस्मात्तुछूक्त जिज्ञासाया
अनधिकार्यत्वादिति ॥ अथ मङ्गलार्थे ऽथशब्दः कस्मान्न
भवति । तथा च मङ्गलचेतुत्वात्प्रत्यच ब्रह्मजिज्ञासा कर्तव्येति
चार्थः संपद्यतइत्याच् । “मङ्गलस्य च वाक्यार्थ समन्
याभावात्” । पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वा
थेो वा लच्ये वा । न चेच मङ्गलमथशब्दस्य वाच्यं वा
लक्ष्यं वा, किं तु मृदङ्गशङ्खध्वनिवढ्यशब्दश्रवणमाचका
येयम् । न च कार्यशाप्ययेोर्वाक्यार्थे समन्वयः शब्दव्यवचारे
(२) द्वष्ट इत्यर्थः । तत्किमिदानीं मङ्गलार्थे ऽथशब्दखेषुतेषु
(३) न प्रयेतव्यः । तथा च
'अॅकारथाथशब्दष दावेतै ब्रह्मणः पुरा ।



(१) ब्रह्मज्ञान- पा ० २ ॥ ३ ॥
(२) शाब्दं व्यवहारे–पा ०२ । 3 ।
(३) तेषुतेषु शाखेषु- पा ०३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२&oldid=112693" इत्यस्माद् प्रतिप्राप्तम्