पृष्ठम्:भामती.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भू.२५.३.Q]
[भामती]
[३८८]

तिमनादेव सिध्यतीति कृतं सत्त्वा(१९न्यसख्यातिप्रतीय येन । न चास्याः स्वरूपतः पुरुषार्थत्वम् । तदुभयार्थमपि न प्रधानस्य प्रवृत्तिरुपपद्यतइति सिद्धोभावः । सुगममि मरत् । शङ्कते । “इक्छक्ती"ति । पुरुषो वि इक्शक्तिः सा च दृश्यमन्तरेणानर्थिका स्यात् । न च स्वात्मन्यर्थव नी, खात्मनि वृत्तिविरोधात् । प्रधानं च सर्गशक्तिः सा च सर्जनीयमन्तरेणानर्थिका स्यादिति यप्रधानेन शब्दादि उष्यते तदेव ठेवतोर्दश्यं भवतीति तदुभयार्थवत्त्वाय स - जनमिति शङर्थः । निराकरोति । “सर्गशक्त्यनुच्छेदव दि”ति । यथा चि प्रधानस्य सर्गशक्तिरेकं पुरुषं प्रति चरितापि पुरुषान्तरं प्रति प्रवर्तते ऽनुच्छेदात् । एवं दृक्शक्तिरपि तं पुरुषं प्रत्यर्थवत्वायानुच्छेदात्सर्वदा प्रवर्ते तेत्यनिभैक्षप्रसङ्गः । सकृद्दश्यदर्शनेन वा चरितार्थत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे निमीशः प्रसज्येतेति सच सा संसारः समुच्छिद्येतेति ॥

पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥

नैव दोषात्प्रच्युतिरिति शेषः । मा भूत्पुरुषार्थस्य श त्यर्थवचस्य वा प्रवर्तकत्वं पुरुष एव दृक्शक्तिसंपन्नः पङ् रिव प्रवृत्तिशक्तिसंपनं प्रधानमन्धमिव प्रवर्तयिष्यतीति श आ । दोषादनिभैक्षमाच । “अभ्युपेतानं तावदिति । न केवलमभ्युपेतज्ञानम्, अयुक्तं चैतद्वद्दर्शनालोचनेनेत्या


(१) सरगपुरूश-पा७ । १ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९३&oldid=141104" इत्यस्माद् प्रतिप्राप्तम्