पृष्ठम्:भामती.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[S-२ षाः२ ६.७]
[३८९]

च । "कथं चोदासीन”ति । निबियत्वे साधनं, "निर् णत्वादेंदिनि । शेषमतिरोचितार्थम् ॥

अङ्गित्वानुपपत्तेश्च ॥ ८ ॥

यदि प्रधानावस्था कूटस्थनित्या, ततो न तस्याः प्रयु तिरनित्यत्वप्रसङ्गात् । यथाहु । ' नित्यं तमाहुर्विद्वांसो यः खभावो न नश्यति । तदिदमुक्त "खरूपप्रणाशभयादिति । अथ परिणामि नित्या । यथाहुः । ‘यस्मिन् विक्रियमाणेपि यत्तत्त्वं न वि हन्यते तदपि नित्यमिति । तत्रञ्च । “बाङ्गस्य चेति । यत्साम्यावस्थया सुचिरं पर्यणमत्कथं तदेवासति विलक णप्रत्ययोपनिपाते वैषम्यमुपैति । अनपेक्षस्य खतो वा ऽपि । वैषम्येण कदा चित्साम्यं भवेदित्यर्थः ।

अन्यथानुमितौ च ज्ञशक्ति वियोगात् ॥ ९ ॥

"एवमपि प्रधानस्ये"ति । अङ्गित्वानुपपत्तिलक्षणो दोष स्तावन्न भवङ्गि शक्यः परिहर्तुमिति वक्ष्यामः । अभ्युप गम्याप्यस्यादोषत्वमुच्यतइत्यर्थः । सम्प्रत्यङ्गित्वानुपपत्तिमुप पादयति । "वैषम्येपगमयोग्या अपीति ॥

विप्रतिषेधाचसमञ्जसम ॥ १० ॥

“क चित्सप्तेन्द्रियाणी”ति । त्वदात्रमेव चि बुद्दीन्द्रिय मनेकरूपादिशङ्कणसमर्थमेकम्, कर्मेन्द्रियाणि ( पश्च, सप्तमं च मन इति । सप्तेन्द्रियाणि । "क्क चिल् चीयन्तःकर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९४&oldid=141105" इत्यस्माद् प्रतिप्राप्तम्