पृष्ठम्:भामती.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३१]

चेतनः कर्ता भेोक्ता कार्यकारणाविद्याइयाधारो ऽचंकारास्पदं
संसारी सर्वानर्थसंभारभाजनं जीवात्मा इतरेतराध्यासेोपादा
नस्तदुपादानपूचाध्यास इत्यनादित्वाद्दीजाडुरवन्नेतरेतराश्रय
त्वमित्युक्तं भवति । प्रमाणप्रमेयव्यवचारदृढीकृतमपि शिष्यचि
ताय खरूपाभिधानपूर्वकं सर्वलेोकप्रत्यक्तया ऽध्यासं तुदृढी
करोति। “एवमयमनादिरनन्त'तत्त्वज्ञानमन्तरेणाशक्यसमु
च्छेदः। अनाद्यनन्तत्वे चतुरुतो “नैसर्गिक' इति । “मिथ्या
प्रत्ययरूपे' मिथ्याप्रत्ययानां रुपमनिर्वचनीयत्वं तद्यस्य स त
थेोक्तः, अनिर्वचनीय इत्यर्थः । प्रकृतमुपसंहरति। “श्रस्यानर्थ
चेताः प्रचाणाय”।विरोधिप्रत्ययं विना कुते ऽस्य प्रचाणमित्यत
उक्तम् । “श्रात्मैकत्वविद्याप्रतिपत्तये” । प्रतिपत्ति प्राप्तिः तस्यै
न तु जपमाबाय, नापि कर्मतु प्रवृत्तये, श्रात्मैकत्वं विगलि
तनिखिलप्रञ्चस्वमानन्दरूपस्य सतस्तत्प्रतिपत्तिं निर्विचिकि
त्सं भावयन्ते वेदान्ताः समूलघातमध्यासमुपन्नन्ति । एतदुक्त
भवति। अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणे ।
ज्ञातत्वान्निष्प्रयेोजनत्वाञ्च न जिज्ञासा स्यात् । तदभावे च न
ब्रह्मच्शानाय वेदान्ताः पद्येरन् । अपि त्वविवक्षितार्थी जपमाजे
उपयुज्येरन् । नचि तदैोपनिषदात्मप्रत्ययः प्रमाणतामश्रुते ।
न चासावप्रमाणमभ्यस्तेपि वास्तवं कर्तृत्वभेतृत्वाद्यात्मने
ऽपनेतुमर्चति । श्रारोपितं त् िरूपं तत्त्वज्ञानेनापेाद्यते, न तु
वास्तवमतत्त्वज्ञानेन । नचि रज्ज्वा रज्जुत्वं सहस्रमपि सर्प
धाराप्रत्यया अपवदितुं समुत्पद्यन्ते । मिथ्याज्ञानप्रसञ्जितं च
खरूपं शक्यं तत्त्वज्ञानेनापवदितुम्। मिथ्याज्ञानसंस्कारश्च तु
दृढेो ऽपि तत्वज्ञानसंस्कारेणाद्रनैरन्तर्यदीर्घकालतत्त्वज्ञाना
भ्यासजनभनेति। स्यादेतत् । प्राणाद्युपासना अपि वेदान्तेषु ब

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८&oldid=112643" इत्यस्माद् प्रतिप्राप्तम्