पृष्ठम्:भामती.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३० ]

तामुदाचरणप्रपञ्चेन प्रतिपादयितुं तत्खरूपमुक्त सारयति ।
‘अध्यासेो नामातस्मिंस्तदुद्विरित्यवेचाम'।'स्वतिरुपः परत्र
पूर्वदृष्टावभास्' इत्यस्य संक्षेपाभिधानमेतत् । तचाचमिति धर्मि
तादात्म्याध्यासमाचं ममेत्यनुत्पादितधर्माध्यासं नानर्थचेतुरिति
धर्माध्यासमेव मकारं साक्षादशेषानर्थसंसारकारणमुदाच्छ्
रणप्रपञ्चेनाच । “तद्यथा, पुत्रभार्यादिष्विति । देचतादात्य
मामन्यध्यस्य देचधमै पुत्रकलत्रादिखाग्यं च कृशत्वादिवदारे
याचाचमेव विकलः सकल इति । खस्य खलु साकल्येन खा
स्यसाकख्यात् खामीश्वरः सकलः संपूर्णा भवति । तथा खस्य
वैकल्येन खाम्यवैकख्यात् खामीश्वरो विकलेो ऽसंपूर्ण भवति।
बाचाधर्मा ये वैकल्यादयः खाम्यप्रणालिकया संचारिताः शरीरे
तानात्मन्यध्यस्यतीत्यर्थः । यदा च परोपाध्यपेत् देहधर्मे खाग्ये
इयं गतिस्तदा कैव कथा नैौपाधिकेषु देवधर्मेषु कृशत्वादि
ष्वित्याशयवानाह । “तथा देहधर्मानि'ति । देचादेरप्यन्तर
ङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान्मूकत्वादस्ततेो ऽप्य
न्तरङ्गस्यान्तःकरणस्याध्यस्तात्मभावस्य धर्मान् कामसंकख्या
दीन् श्रात्मन्यध्यस्यतीति येोजना । तदनेन प्रपञ्चेन धर्माध्या
समुवा तस्य मूलं धर्यध्यास्माच।"एवमचंप्रत्ययिनम्” अचंप्र
त्यये वृत्तिर्यस्मिन्नन्तःकरणादै सेयमईंप्रत्ययो तं, “खप्रचार
साक्षिणि” अन्तःकरणप्रचारसाक्षिणि, चैतन्येदासीनताभ्यां
“प्रत्यगात्मन्यध्यस्य' तदनेन कर्तृत्वभेत्तत्वे उपपादिते। चैतन्य
मपपादयति “तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण' श्र
नतःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनं सस्यविपर्ययः चै
तन्यं तेन, इत्थंभूतलक्षणे ढतीया । “श्रन्तःकरणादिष्वध्यस्य
ति” । तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिर्दरूप

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३७&oldid=112642" इत्यस्माद् प्रतिप्राप्तम्