पृष्ठम्:भामती.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ २ पा-१ .२४]
[३७१]

मानपरिणामत्वप्रसङ्गः९) तस्मात्समानो दोषः। आपातमा त्रेण साम्यमुक्तं परमार्थतस्तु भाविकं परिणामं वा कार्य कारणभावं वैच्छतामेष दुर्वारो दोषो न पुनरस्माकं मा यावादिनामित्याह । ‘परिहृतस्त्विति ॥ विचित्रशक्तित्वमुक्तं ब्रह्मणस्तत्र भृत्यपन्यासपरं ह्त्रम् ॥

सर्वपेत च तद्दशेनत ॥ ३० ॥

एतदाक्षेपसमाधानपरं ह्त्रम् ॥

विकरणत्वान्नेति चेत्तदुक्तम ॥ ३१॥

कुलालादिभ्यस्तावद्वह्यकरणापेक्षेभ्यो देवादीनां बाह्यान पेक्षाणामान्तरकरणपेक्षवृष्टीनां प्रमाणेन दृष्टो यथा वि शेषो नापन्तुं शक्यः । यथा तु(२) जाग्रत्सृष्टेर्वा ह्यक रणपेशायास्तदनन्तरकरणमात्रसाध्या दृष्टा खट्ने र थादिवृष्टिरशक्यापहोतुमेवं स्र्वशक्तेः परस्या देवताया आन्तरकरणानपेक्षाया जगत्सर्जनं श्रूयमाणं न सामान्य तो दृष्टमात्रेणापन्हवमर्हतीति ॥ न प्रयोजनवत्वत ॥ ३२ ॥ न तावदुन्मत्तवदस्य मतिविभ्रमाज्जगत्प्रक्रिया प्रान्तस्य सर्वज्ञत्वानुपपत्तेः । तस्मात्प्रदावतानन जगत्कर्तव्यम् । प्र शावतश्च प्रवृत्तिः खपरहिताद्वितप्राप्तिपरिवरप्रयोजना सती नाप्रयोजनाल्पायासापि संभवति, किं पुनरपरिमेया


(१) प्रसङ्गात्-पा० २ । ३ । ४ ।

(२) यथा च-पा १ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३७६&oldid=141082" इत्यस्माद् प्रतिप्राप्तम्