पृष्ठम्:भामती.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[म.२ पा१२]
[३९८]

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकेप व ॥ २६ ॥

ननु न ब्रह्मणस्तत्वतः परिणामो येन कार्यभागवि स्पेनाशिंशप्येत अविद्याकल्पितेन तु नामरूपलक्षणेन रूपभेदे न व्याकृताव्याकृतात्मना तत्वान्यत्वाभ्यामनिर्वचनीयेन परि णामादिव्यवहारास्पदत्वं ब्रह्मा प्रतिपद्यते, न च कल्पितं । रूपं वस्तु स्पृशति, नहि चन्द्रमसि तैमिरिकस्य द्वित्व कल्पना चन्द्रमसो द्वित्वमावहति, तदनुपपत्या वा चन्द्र मसोनुपपत्तिः, तस्मादवास्तवो परिणामकल्पनानुपपद्यमा नापि न परमार्थसतो ब्रह्मणोनुपपत्तिमावहति, तस्मात्पू र्वपक्षाभावादनारभ्यमिदमधिकरणमित्यत आच । "चेत नमेकमिति । यद्यपि श्रुतिशत१दैकान्ति काढीतप्रति पादनपरात् परिणामो वस्तुतो(२) निषिदस्तथापि क्षीरादि देवतादृष्टान्तेन पुनस्तद्वास्तवत्वप्रसङ्ग पूर्वपक्षोपपत्या सर्वथा ऽयं पक्षो न घटयितुं शक्यतइत्यपवाध्य श्रुतेस्तु शब्द मूलत्वा,दात्मनि चैवं विचित्राश्चर्यति ह्त्राभ्यां विवर्तदृ ढोकरणेनैकान्तिकाद्यलक्षणः श्रुत्यर्थः परिशोध्यतइत्यर्थः । ‘तस्मादस्यविकृतं ब्रह्म” तत्त्वतः । “ननु शब्देनापीति चोद्यमविद्याकल्पितत्वोद्वाटनाय नहि निरवयवत्वसा वयवत्वाभ्य’ विधान्तरमस्त्येकनिषेधस्येतरविधाननान्तरीय


(१) श्रुतिशास्त्र। पा० २३ । ४

(२) वास्तवे-पा० 3

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३७४&oldid=141080" इत्यस्माद् प्रतिप्राप्तम्