पृष्ठम्:भामती.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा.१.१४]
[३५७]

येत, न त्वेतदस्ति, नवेंकवावगतिनिबन्धनः कश्चिदस्ति व्यवचरस्तदवगतेः सर्वोत्तरत्वात् (१) । तथाञ्चि, तत्त्वम सीत्यैकस्यावगतिः समस्तप्रमाणतत्फलतड्वधरानपबाध मनैवोदोयतेनैतस्याः परस्ताल्किं चिदनुकूलं प्रतिकूलं चास्ति यदपेक्षेत येन चेयं प्रतिक्षिप्येत, तत्रानुकूलप्रति कूलनिवारणानातः परं किं चिदाकाङ्क्ष्यमिति । न चेय मगतिर्गुलितैरप्रयेत्याद । ‘न चेयमिति । स्यादेतत् । अन्त्या चेदियमवगतिर्निष्प्रयेजना तर्हि तथा च न प्रे क्षावद्भिरुपादीयेत, प्रयोजनवत्त्रे वा नान्या स्यादित्यत श्राव । “न चेयमवगतिरनर्थका’ , “अविद्यानिवृ त्तिफलदर्शनात्' । नवयमुत्पन्ना सती पश्चादविद्य नि वर्तयति येन नान्या स्यात्किं त्वविद्याविरोधिस्वभावतया तन्निवृत्त्यात्मैवेदयते । अविद्यानिवृत्तिश्च न तत्कार्यतया फलमपि विद्युतयेष्टलक्षणत्वात्फलस्येति । प्रतिकूलं पराचीनं निराकर्तुमाह । “धान्तिर्वे"ति । कुन, "बाधकेति । स्या देतत् । मा भूदेकत्वनिबन्धने व्यवहारो ऽनेकवनिबन्धन स्वस्ति तदेव हि । सकलामुह्वति लोकयात्रामतस्तत्सिद्य र्थमनेकत्वस्य कल्पनयं तात्विकत्वमित्यत आह । ‘प्राक् चेति । व्यवहारो दि हैं बुद्धिपूर्वकारिणं बुद्धोपपद्यते, न त्वस्यास्ताविकत्वेन, भ्रान्त्यापि तदपपत्तेरित्यवेदितम् । सत्यं च तदविसंवादादनृतं च विचारासहतया ऽनिवीय त्वात् । अन्त्यस्यैकात्म्यज्ञानस्यानपेक्षतेया बाधकत्वमनेकत्व


(१) सर्वान्तत्वात-पा० २ । ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६२&oldid=141067" इत्यस्माद् प्रतिप्राप्तम्