पृष्ठम्:भामती.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-१ प:४ -२२]
[३१७]

मतत्रयमुना काशकृत्स्नयमतं साधुत्वेन निर्दारयति । "त- न तेषु मध्ये काशकृत्स्नयं मत”मिति । आत्यन्तिके लुि जी वपरमात्मनेरभेदे तात्त्विके ऽनाद्यविद्योपाधिकल्पितो भेदस्त त्वमसीति जीवात्मने ब्रह्मभावतत्वेपदेशश्रवणमनननिदि ध्यासनप्रकर्षपर्यन्तजन्मना साकूत्कारेण विद्यया शक्यः स मूलकाषं कषितुं रघ्वामद्विविधमइव रजतत्त्वसाशात्का रेण राजपुत्रस्येव च म्लेच्छकुले वईमानस्यात्मनि समारोपि तो म्लेच्छभावो राजपुत्रेसीति आप्तोपदेशेन । न तु वृद्दि कारः शरावादिः । शतशोपि म्ह्टदिति चिन्त्यमानस्तज्ज न्मना म्डङ्गावसाशात्कारेण शक्यो निवर्तयितुं तस्कस्य हो तेस्तस्यापि मृदो भिन्नभिन्नस्य तात्विकत्वाद्वस्तुनस्तु ज्ञा नेनोच्छेत्तुमशक्यत्वात् सेयं प्रतिपिपादयिषितार्थानुसारः । अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठा नात् स्खप्रकृतावप्यये सति नामृतत्वस्याशास्तीत्यपुरुषार्थत्वम हृतत्वप्राप्तिश्रुतिविरोधश्च, काशकृत्स्नमते त्वेतदुभयं नास्ती त्याच । "एवं च सती”ति । ननु यदि जोवी न विका रः किं तु ब्रह्मौव कथं तर्हि तस्मिन्नामरूपाश्रयत्वश्रुतिः क थं च यथाग्नेः क्षुद्रा विस्फुलिङ्गा इति ब्रह्मविकारश्रुतिरित्या शङ्गामुपसंदरव्याजेन निराकरोति । “अतश्च स्वाश्रयस्येति । यतः प्रतिपिपादयिषितार्थानुसारश्चाम्ऋतत्वप्राप्तिश्च विकारपक्षे न सं भवतः, अतश्चेति योजना । द्वितीयपूर्वपशबोजमनयैव त्रिखात्यापाकरोति । "यदप्युक्त"मिति । शषमतिरेचिताएँ व्याख्यातार्थे च । दृतीयपूर्वपक्षबीजनिरासे काशकृत्सीयेनैवे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२२&oldid=141025" इत्यस्माद् प्रतिप्राप्तम्