पृष्ठम्:भामती.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-१ पा-४ .]
[भामतो]
[२९४]

निमित्तोप्यजाशब्दः संभवतीत्याद। न च तेजोबननामि"- ति । स्टुत्रमवतारयति । “अत उत्तरंपठति” ॥

कपनोपदेशच मध्वादिवदविराधः ॥ १० ॥

ननु किं छागा लोहितश्चुक्लकृष्णैवान्यादृशीनामपि छ गानामुपलम्भादित्यत आच । 'यदृच्छये"ति । बहुबर्करा बहुशाखा । शेषं निगदव्याख्यानम् ॥

न सख्यपसग्रहादपे नानभवदतिरेकाच्च ॥ ११ ॥

अवान्तरसंगतिमाह । ‘एवं परिहृतेषा”ति । पञ्चजना इति चि समासार्थः पञ्चसंख्यया संबध्यते । न च दिक्संख्ये संज्ञायामिति समासविधानान्मनुजेषु निरूढोयं पञ्चजनशब्द इति वाच्यम् । तथाचि सति पञ्च मनुजा इति स्यात् । एवं चात्मविः पञ्चमनुजाना()मकाशस्य च प्रतिष्ठानमिति निस्तात्यर्थं सर्वस्यैव प्रतिष्ठांनान् । तस्माहूढेरसंभवात्तस्यागेनात्र येग आस्थेयः । जनशब्दश्च कथं चित्तत्त्वेषु व्याख्येयः । त त्रापि किं पच्च प्राणादये वाक्यशेषगता विवक्ष्यन्ते उत तद तिरिक्त अन्यएव वा केचिद् ()। तब पैौर्वापर्यपूर्यालोचनया काण्डमाध्यंदिनवाक्ययेर्विरोधात् । एकत्र चि ज्योतिषा प


(२) मनुष्याणा । पा० १ । २ ।

(२) भन्यएव केचित् i पा९ १ २ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९९&oldid=140980" इत्यस्माद् प्रतिप्राप्तम्