पृष्ठम्:भामती.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पृष्ठ ६.४]
[२९२]

दि(१)गुणयोगिनी तेजोबन्नखझण जरायुजाण्डजस्वेदजोद्भि ब्जचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या । रोदितश ककृष्णमिति रोहितादिरूपतया तस्या एव प्रयभिज्ञानान तु सांख्यपरिकल्पिता प्रकृतिः । तस्या अप्रामाणिकतया श्रु तच्चन्यभृतकल्पनाप्रसङ्गाद्जनादिना च रोचिताद्युपचारस्य सति मुख्यार्थसंभवे ऽयोगात् तदिदमुक्तं “रोदितादोनां श ब्दानामिति । अजापदस्य च समुदायप्रसिद्विपरित्यागेन न जायतइत्यवयवप्रसिद्याश्रयणे दोषप्रसङ्गात् । अत्र तु रूप ककल्पनया समुदायप्रसिद्धेरेवानपेशायाः स्वीकारात् । अपि । चायमपि श्रुतिकलापे ऽमद्दर्शनानुशुणे न सांख्यस्ऋत्यनुगु ण इत्याद। “तथेद्यापी’ति । “किं कारणं प्रत्यपक्रम्येति । ब्रह्मखरूपं (२) तावज्जगत्कारणं न भवति विशुद्धत्वात्तस्य । यथाहुः ।

पुरुषस्य च शुङ्गस्य नाशुद्दा विकृतिर्भवेत्।

इत्याशयवतोयं श्रुतिः । पृच्छति । किं कारणं यस्य ब्रह्मणे जगदुत्पत्तिस्तत्किं कारणं ब्रह्मत्यर्थः । ते ब्रह्मविदे ध्यानये गेनात्मानं गताः प्राप्ता अपश्यन्निति थे।जना। "यो योनिं यानिमि”ति । अविद्या : शक्तियनिः सा च प्रतिजोवं नाने युतमतो वीरोपपन्न । शेषमतिरोदितार्थम् । ठूत्रान्तरम वतारयितुं शङ्कते । "कथं पुन”िति । अजाकृतिर्जाति स्तेजोबन्नेषु नास्ति । न च तेजोबननां जन्मश्रवणादजन्म


(१) छोहितादि । पा० २ ।

(२) ब्रह्मरूपम् । पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९८&oldid=141999" इत्यस्माद् प्रतिप्राप्तम्