पृष्ठम्:भामती.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र १पा. ३ स्र.४०]
[भामती]
[२७४]

उङ्गमनं च तेजःपक्षे ऽर्चिरादिभागेणेपपद्यते । श्रादित्य वार्चिराद्यपेक्षया परं ज्येोतिर्भवतीति । तदुपसंपद्य तस्य समीपे भूत्वा खेन रूपेणाभिनिष्यद्यते, कार्यब्रह्मालेकप्राप्ती क्रमेण मुच्यते । ब्रह्मज्येतिःपक्षे तु ब्रह्म भूत्वा का परा खरूपनिष्पत्तिः । न च देहादिविविक्तब्रह्मखरूपसाक्षात्का रो वृत्तिरूपे ऽभिनिष्पत्तिः । सा हि ब्रह्म भयात् प्राचीना न तु पराचीना सेयमुपसंपद्येति वाश्रुतेः पीडा । तस्माति सृभिः श्रुतिभिः प्रकरणबाधनात्तेज एवात्र ज्येोतिरिति प्राप्त म् । एवं प्राप्त ऽभिधीयते । परमेव ब्रह्म ज्येोतिःशब्दम् । कस्मात्, दर्शनात् । “तस्य हीच प्रकरणे” “ऽनुवृत्तिर्टश्यते' । यत् खलु प्रतिज्ञायते यच्च मध्ये परामृश्यते यचेोपसंहियते स एव प्रधानं प्रकरणार्थः । तदन्तःपातिनस्तु सर्वे तद नुगुणतया नेतव्याः । न तु श्रुत्यनुरोधमात्रेण प्रकरणादप क्रष्टव्या इति हि लेावक्रस्थिति । अन्यथेपिांशुण्याजवाक जामितादोषेपक्रमे तत्प्रतिसमाधानापसंहारे च तदन्तःपा तिनेा विष्णुरुपांश यष्टव्य इत्यादयेो विधिश्रुत्यनुरोधेन पृथग् विधयः प्रसज्येरन् । तत्किमिदानीं तिस्रः साहस्या पसदः कार्या द्वादशाहीनस्येति प्रकरणानुरोधात् समुदाय प्रसिद्विबललब्धमचर्गणाभिधानं परित्यज्याद्दीनशब्दः कथम प्यवयवव्युत्पत्था साहं ज्ये तिष्टेममभिधाय तत्रैव द्वाद शेपस्त्तां विधत्ताम् । स हि छात्खलविधानान्न कुतचिदपि होयते क्रतेोरित्यचीनः शक्वा वकुम् । मैवम् । अवयवग्र सिद्धेः समुदायप्रसिद्भिर्बलीयसीति श्रुत्या प्रकरणबाधनान्न द्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७९&oldid=140944" इत्यस्माद् प्रतिप्राप्तम्