पृष्ठम्:भामती.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा .३ख.३९]
[२७३]

छत्रुखं (१) खव्यापारे नियमेन प्रवर्तते न तु मर्यादामतिव र्तते । एतदुक्तं भवति । न श्रुतिसंकोचमाचं श्रुत्यर्थपरित्यागे चेतुरपि तु पूर्वापरवाक्यैकवाक्यताप्रकरणाभ्यां संवलितः श्रु तिसंकोचः । तदिदमुक्त “पूर्वापरयार्यन्यभागयेर्बह्नौव निर्दि श्यमानमुपलभामहे, इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमचो'ति । तदनेन वाक्यैकवाक्यता दर्शिता । प्र करणाद्पीति भाष्येण प्रकरणमुक्तम्। यत् खलु पृष्टं तदेव प्रधानं प्रतिवक्तव्यमिति तस्य प्रकरणम् । पृष्टादन्यसिंख्च माने शाखमप्रमाणं भवेदसंबङ्कप्रलापित्वात् । यत्तु वायुवि ज्ञानात् क चिदम्टतत्वमभिहितमापेशिकं तदिति । अपपुन त्युं जयतीति श्रुत्वा ह्यपम्टत्येार्विजय उत्तो न तु परम मृत्युविजय इत्यापेशिकत्वं तच तत्रैव प्रकरणान्तरकरणेन हेतुना । न केवलमपश्रुत्वा तदापेशिकमपि तु परमात्मा नमभिधायातेान्यदार्तमिति वाय्वादेरार्तस्वाभिधानात् । न भवतीति भावः ॥

ज्योतिर्दर्शनात ।। ४० ।।

'अत्र हि ज्येोतिःशब्दस्य तेजसि मुख्यत्वाद्रह्मणि जघ न्यत्वात् प्रकरणाच श्रुतेर्बलीयस्त्वात् पूर्ववच्छुतिसंकोचस्य पानाभावात्, प्रत्युत ब्राज्यातःपच वायुतः पूर्वकाला थर्थायाः पीडनंप्रसङ्गांत् । समत्थानश्रतेश्य तेज एव ज्येोतिः । तयाचि, समुत्थानमुङ्गमनमुच्यते, न तु विवेकविज्ञानम् ।


(?) कृत्स्नं - ) । २. नास्ति |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७८&oldid=140943" इत्यस्माद् प्रतिप्राप्तम्