पृष्ठम्:भामती.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१पा.३ख.३६]
[भामती]
[२७२]

इति । न सत्यमतिक्रान्तवानसीति ॥

श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥३८॥

निगद्व्याख्यातेन भाष्येण व्याख्यातम् । अतिरेक्षितार्थ मन्यत् ॥

कम्पनात् ॥३९॥

प्राणवज्रश्रुतिबलाद्दाक्यं प्रकरणं च भङ्वका वायुः पञ्चवृ त्तिराध्यात्मिकेो बाह्वाश्चात्र प्रतिपाद्यः । तथा,ि प्राणशब्देश मुख्यो वायावाध्यात्मिके , वजशब्दचाशनै । श्रशनिव वायु परिणामः । वायुरेव हि बाह्वो धूमज्यातिःसलिलसंवलित पर्जन्यभावेन परिणतेो विद्युत्स्तनयित्रुवृष्ट्यशनिभावेन विव र्तते । यद्यपि च सर्वं जगदिति स वायुकं प्रतीयते तथा पि सर्वशब्द श्रापेशिकेोपि न खाभिधेयं जहाति किं तु संकुचितवृत्तिर्भवति । प्राणवज्रशब्दैः तु ब्रह्मविषयत्वे खा र्थमेव त्यजतः । तस्मात्खार्थत्यागाद्दरं वृत्तिसंकेचः खार्थ लेशावस्थानात् । अमृतशब्देपि मरणाभाववचने न सार्वका लिकं तद्भावं बूते, ज्येोग्जीवितयापि तदुपपत्तेः । यथा श्रन्टता दवा इति । तस्मात्प्राणवचश्रुत्यनुराधाद्वायुरवात्र क्विशिते न ब्रह्नोति प्राप्तम् । एवं प्राप्त उच्यते । ‘कम्पनात् सवायुकस्य जगतः कम्पनात्, परमात्मैव शब्दात् प्रमित इति मण्डूकश्रुत्वानुषज्यते । ब्रह्मणे हि बिभ्यदेतज्जगत्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७७&oldid=140942" इत्यस्माद् प्रतिप्राप्तम्