पृष्ठम्:भामती.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा. ३ख. ३५]
[भामती]
[२७०]

यते । अथ च शैनक च कापेयमभिप्रतारिणं च काक्षा सेनिं देन परिविध्यमाणे ब्रह्मचारी बिभिक्ष इति प्रसि याजकत्वेन कापेयेनाभिप्रतारिणे येोगः प्रतीयते । ब्रह्मचा रिभिशया चास्याशूद्रत्वमवगम्यते(१) । नहि जानु ब्रह्मचारी शूद्रात्रं (२) भिक्षते । याजकेन च कापेयेन येोगाद्याज्ये ऽभिंप्रतारी । क्षत्रियत्वं चास्य चैत्ररथित्वात् । तस्राचैत्रर थिनामेकः क्षत्त्रपतिरजायतेति वचनात् । चैत्ररथित्वं चास्य कापेयेन याजकेन येोगात् । “एतेन वै चित्ररथं कापेया श्रयाजयन्निति" छन्देगानां द्विराचे श्रूयते । तेन चित्ररथस्य याजकाः कापेयाः । एष चाभिप्रतारो चिवरथादन्यः सत्रैव कापेयानां याज्याभवति यदि चैवरथिः स्यात्, समानान्व यानां चि प्रायेण समानान्वया याजका भवन्ति । तस्माचै बरथित्वादभिप्रतारी काक्षसेनिः क्षत्रियः । तत्समभिव्याचा राच जानश्रुतिः क्षत्त्रियः संभाव्यते । इतश्च क्षत्बियेो जा नश्रुतिरित्याच “शतृप्रेषणाद्येश्वर्ययेोगाच' । छत्तृप्रेषणे चार्थ संभवे च तादृशस्य वदाम्यप्रष्ठस्यैश्वर्यं प्रायेण चत्रियस्य दृष्ट युधिष्ठिरादिवदिति ॥

संस्कारपरामर्शात्तदभवान्हिलापाच्च ॥ ३६ ॥

न केवलमुपनीताध्ययनविधिपरामशेन न द्रस्याधिका


(१) अवगतम्- पा० १ । २ . । ३ ।

(२) शूद्रान्-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७५&oldid=140926" इत्यस्माद् प्रतिप्राप्तम्