पृष्ठम्:भामती.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ प.३द. ३४]
[२६९]

गमाचेण मम धनेनाकक्षवर्तिनेो(१)गार्चस्थ्यस्य निर्वाचानुप येगिनेति भावः । आचर वेति तु पाठेो ऽनर्थकतया च गेो भिः सत्यत्र प्रतिसंबन्ध्यनुपादानेन चाचार्येषितः । त दख्यामाख्यायिकायां शक्यः शूद्रशब्देन जानश्रुती राज नयेण्यवयवव्युत्पत्त्या वक्तुं, स् चि रैकः परेराक्षज्ञतां विख्या पयिषु२ि) रात्मनेा जानश्रुतेः प्ट्रेति शुचं रुचयामास । कथं पुनः प्रद्रशब्देन श्रगुत्पन्ना खच्यतइति । उच्यते, “तदा द्रवणात्” ताद्याचष्ट “श्चमभिदुद्राव' जानश्रुतिः । शुचं प्राप्तवानित्यर्थः । “श्चावा”जानश्रुतिः “द्रुद्रवे' शुचा प्राप्त इत्यर्थः । अथवा श्राचा रैकं जानश्रुतिर्दूद्राव, गतवान् । तस्मात्तदाद्रवणादिति तच्छब्देन शुग्वा जानश्रुतिर्वा रैको लिङ्गात् ॥ ३५ ॥ “इतश्च न जातिश्ट्द्रे जानश्रुतिः । यत्कारणं' प्रकरण निरुपणे क्रियमाणे रुशन्त्रियत्वमस्य जानश्रुतेरवगम्यते । चे चरथेन लिङ्गादिति व्याचक्षाणः प्रकरणं निरूपयति । “उ- तरच संवर्गविद्या वाक्यशेषे' चैत्ररथेनाभिप्रतारिणा नि वित्तदशन्नियत्वेन समानायां संवर्गविद्यायां समभिव्याचारा लिङ्गात् संदिग्धक्षत्रियभावेो जानश्रुतिः क्षत्रियेो निी


(१) आकल्पान्तरवर्तिनो-पा० 3 । ।

(२) जिज्ञापयिषुः-पा० १ | २ | 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७४&oldid=140925" इत्यस्माद् प्रतिप्राप्तम्