पृष्ठम्:भामती.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१पा.३ख.३३]
[भामती]
[२५६]

भावं तु बादरायणो ऽस्ति हि ॥३३॥

“तुशब्दः पूर्वपक्षं व्यावर्तयती'त्यादि“श्वतधातेोरादिवा दिग्वण्यचेतनत्वमभ्युपगम्यत'इत्यन्तमतिरोहितार्थम् । “म- न्चार्थवादादिव्यवचारादिति । श्रादियचणेनेतिचासपुराण धर्मशाखाणि गृह्यन्ते । मन्वादीनां व्यवहारः प्रवृतिस्तस्य दर्शनादिति । पूर्वपशमनुभाषते । “यद्युक्त'मिति । एकदे शिमतेन तावत्परिहरति । “अत्र बूम"इति । तदेतत्पूर्वप शिणमुत्थाप्य दूषयति । “श्रत्राच”, पूर्वपदी । शाब्दी ख ल्वियं गतिः । यत्तात्पर्याधीनवृत्तित्वं नाम नह्नान्यपरः शा ब्देऽन्यत्र प्रमाणं भवितुमर्चति । नहि विचिनिर्णेजनपरं श्वेते धावतीति वाक्यमितः सारमेयवेगवङ्गमनं गययितुमः ईति । न च नञ्वति महावाकये ऽवान्तरवाक्यार्थे विधि रूपः एक्या ऽवगन्तुम् । न च प्रत्ययमात्रात्माऽप्यथा ऽस्य भवति, तत्प्रत्ययस्य भ्रान्तित्वात् । न पुनः प्रत्यक्षादीनामियं गतिः । नद्युदकाचरणार्थिना घटदर्शनायेन्मीलितं चक्षुर्ध टपटैौ वा पटं वा केवलं नेोपलभते । तदेवमेकदेशिनि - र्वपक्षिणा दूषिते परमसिद्धान्तवाद्याच्छ् । “अचेोच्यते । वि षम उपन्यास्’ इति । अयमभिसंधिः । लेोके विशिष्टार्थप्र त्यायनाय पदानि प्रयुक्तानि तदन्तरेण न खार्थमावस्मरणं पर्यवस्यन्ति । नहि खार्यस्मरणमात्राय लेाके पदानां प्रये गे दृष्टपूर्व । वाक्यार्थे तु दृश्यते। न चैतान्यसारितखार्थानि साक्षादाक्यार्थे प्रत्याययितुमीश्ते इति खार्थसारणं वाक्यार्थः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६१&oldid=140912" इत्यस्माद् प्रतिप्राप्तम्