पृष्ठम्:भामती.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा.३ख. ३२]
[२५५]

इतिचासपुराणमपी'ति । ननूक्त मन्त्रार्थवादेभ्यो विद्य हादिपञ्चकप्रसिद्धिरित्यत श्राच् । “श्रर्थवादा अपो'ति । विध्युद्देशेनैकवाक्यतामापाद्यमाना अर्थवादा विधिविषयप्रा शस्यलक्षणापरा न खार्थे प्रमाण भवितुमर्चन्ति । यत्परः शब्दः स शब्दार्थ इति िशाब्दन्यायविदः, प्रमाणान्तरेण तत्तु यत्र खार्थपि समथ्र्यते यथा वायेः क्षेपिष्ठत्वम् । तत्र प्रमाणान्तरवशारसाभ्युपयत न तु शब्दसामथ्र्योत् । यत्र तु न प्रमाणान्तरमस्ति यथा विग्रहादिपञ्चके सार्थः शब्दादे वावगन्तव्यः । श्रतत्परय शब्दे न तदवगमयितुमलमिति तदवंगमायास्य तत्रापि तात्पर्यमभ्युपेतव्यम् । न चैक वाक्य मभयपरं भवतीति वाक्यं भिद्येत । न च संभवत्येकवा क्यत्वे वाक्यभेदा युज्यते । तस्मात्प्रमाणान्तरानधिगतविग्र छादिमत्ता ऽन्यपराच्छब्दादवगन्तव्येति मनेरथमात्रमित्यर्थः । मन्त्राश्च व्रीह्यादिवच्छुत्वादिभिस्तत्रतत्र विनियुज्यमानाः प्र माणभावाननुप्रवेशिनः कथमुपयुज्यन्तं तेषुतेषु कर्मखित्वपे शायां दृष्ट प्रकारे संभवति नाष्टकल्पनेनाचिता । दृष्टव प्र कारः प्रयोगसमवेतार्थस्मरणं, मृत्वा चानुतिष्ठन्यनुष्ठातारः पदार्थन्। चैौत्सर्गिकी चार्थपरता पदानामित्यपेक्षितप्रयेोग समवेतार्थस्मरणतात्पर्यीणां मन्त्राणां नानधिगते वियच्छादा वपि तात्पर्य युज्यतइति न तेभ्येपि तसिद्धिः । तस्माद्देव तावियच्छ्वत्तादिभावयाच्छुकप्रमाणाभावात्प्राप्ता षष्ठप्रमाणगे चरताखेति प्राप्तम् ।

एवं प्राप्त ऽभिधीयते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६०&oldid=140911" इत्यस्माद् प्रतिप्राप्तम्