पृष्ठम्:भामती.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्च.१.पा.३.ख.१६]
[भामती]
[२१८]

तयेर्विरोचने देचानुपातित्वाच्छायाया देचएवात्मतत्त्वमिः ति मत्वा निजसदनमागत्य तथैवातुरानुपदिदेश । देवेन्द्र स्वप्राप्तनिजसदने ऽध्वन्येव किं चिदिरलकल्मषतया छा यात्मनि शरीरगुणदोषानुविधायिनि तं दोषं परिभावयन् नाचमत्र ऋशयात्मदर्शने भोग्यं पश्यामीति प्रजापतिसमीपं समित्याणिः पनरेवेयाय । श्रागतश्च प्रजापतिना ऽगभन कारणं पृष्टः पथि परिभावितं जगाद । प्रजापतिस्तु तुळया ख्यातमप्यात्मतत्त्वमक्षीणकल्मषावरणतया नायचीस्तत्पुनर पि तत्प्रक्षयाय चरापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम थ प्रक्षीणकखमषाय ते अचमतमेवात्मानं मया व्याख्या स्यामी(१)त्यवोचत् । स च तथा चरितब्रह्मचर्थः सुरेन्द्रः प्रजापतिमुपससाद । उपसन्नाय चासै प्रजापतिव्र्याचष्ट, य श्रात्मा ऽपचतपाण्मादिलक्षणेाक्षणि दर्शितः सेयं य एष खझे महीयमानेो वनितादिभिरनेकधा खझेपभेोगान् भुञ्जा नेो विचरतीति । अस्मिन्नपि देवेन्द्रो भयं ददर्श । यद्यप्ययं छायापुरुषवन्न शरीरधर्माननुपतति, तथापि शेकभयादि विविधबाधा(२)नुभवान्न तत्राप्यस्ति खतिप्राप्तिरित्युक्तवति मघवति पुनरपराणि चर द्वाविंशतं वर्षाणि खच्छं (३) ब्र ह्मचर्यमिदानीमप्यशोणकखमषेोसीत्यूचे प्रजापतिः । अथा स्मिन्नेवंकारमुपसन्ने मघवति प्रजापतिरुवाच । य एष श्रात्मा


(१).भूयो ऽनुय्याय्यास्यामी- पा० २ | 3 |

(२) विविधवेदना -पा० २ | ३ |

(3) ‘स्वच्छं' इति- १ | २ | 3 । ४ नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२३&oldid=140121" इत्यस्माद् प्रतिप्राप्तम्