पृष्ठम्:भामती.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्च.१.पा.३.ख.१६]
[२१६]

ऽपहतपापमादिगुणे दर्शितेो ऽशणि च खत्रे च स एष येो विषयेन्द्रियसंयोगविरचात्प्रसन्नः तुषुप्तावस्थायामिति । अ चापि नेन्द्रे निर्ववार । यथा हि जाग्रद्वा खप्तगते वा ऽयमचमस्रीति इमानि भूतानि चेति विजानाति नैवं तु घुप्तः किं चिदपि वेदयते तदा खख्खयमचेतयमाने ऽभा वं प्राप्तइव भवति । तदिच् का निर्तृतिरिति । एव मु ऋक्तवति मघवात बताद्याप न त कल्मषयशया ऽभूत् । त पुनरपराणि चर पञ्च वर्षाणि ब्रह्मचर्यमित्यवेोचत्प्रजाप तिः । तद्देवमस्य मघोनखिभिः पर्यायैर्यतोयुः षष्वतिर्वर्षा णि । चतुर्थे च पर्याये पञ्च । वर्षाणीत्येकातरं शतं व र्षाणि ब्रह्मचर्ये चरतः साहस्राशस्य संपेदिरे । अथास्री ब्रह्मचर्यसंपदुन्छदितकल्मषाय मघवते य एषेो ऽशणि यश्च णेो दर्शितः तमेव मघवन् मथै वै शारीरमित्यादिना विस्पष्ट व्याचष्टे प्रजापतिः । अयमस्याभिसन्धिः । यावत्विक चि त्सुखं दुःखमागमापायि तत्सर्वं शरीरेन्द्रियान्तःकरणसंक् न्धि, न त्वात्मनः । स पुनरेतानेव शरीरादीन् अनाद्य विद्यावासनावशादात्मत्वेनाभिप्रतीतस्तङ्गतेन सुखदुःखेन त दन्तमात्मानमनुमन्यमानेो ऽनुतय्यते । यदा त्वयमपच् तपामादिलशणमुदासीनमात्मानं देच्छादिभ्ये विविक्तामनु भवति, श्रथांख्य शरोरवतेोप्यशरीरस्य न देचादिधर्मस्तुख दुःखप्रसङ्गे(१)स्तीति नानुतप्यते, केवलमयं निजे चैतन्या


(१) सुखदुःखसंभोगो-पा० १ । सुखदुःखसंयोगो-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२४&oldid=140122" इत्यस्माद् प्रतिप्राप्तम्